Panchastikay Sangrah-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 23 of 296

 

arthaḥyatīshvar (shrī kundakundasvāmī) rajaḥsthānane -bhūmitaḷane- chhoḍīne chār āṅgaḷ ūñche ākāshamān chālatā hatā te dvārā hun em samajun chhun ke, teoshrī andaramān tem ja bahāramān rajathī ( potānun ) atyant aspr̥uṣhṭapaṇun vyakta karatā hatā (andaramān teo rāgādik maḷathī aspr̥uṣhṭa

hatā ane bahāramān dhūḷathī aspr̥uṣhṭa hatā).
जइ पउमणंदिणाहो सीमंधरसामिदिव्वणाणेण
ण विबोहइ तो समणा कहं सुमग्गं पयाणंति ।।
[दर्शनसार]

arthaḥ(mahāvidehakṣhetranā vartamān tīrthaṅkaradev) shrī sīmandharasvāmī

pāsethī maḷelā divya gnān vaḍe shrī padmanandināthe ( shrī kundakundāchāryadeve ) bodh
na āpyo hot to munijano sāchā mārgane kem jāṇat ?

he kundakundādi āchāryo ! tamārān vachano paṇ svarūpānusandhānane viṣhe

ā pāmarane param upakārabhūt thayān chhe. te māṭe hun tamane atishay
bhaktithī namaskār karun chhun.
[shrīmad rājachandra]
J