puṇyapāpayogyabhāvasvabhāvākhyāpanametat.
ih hi darshanamohanīyavipākakaluṣhapariṇāmatā mohaḥ. vichitrachāritramohanīyavipākapratyaye prītyaprītī rāgadveṣhau. tasyaiv mandodaye vishuddhapariṇāmatā chittaprasādapariṇāmaḥ. evamime yasya bhāve bhavanti, tasyāvashyan bhavati shubho‘shubho vā pariṇāmaḥ. tatra yatra prashastarāgashchittaprasādashcha tatra shubhaḥ pariṇāmaḥ, yatra tu mohadveṣhāvaprashastarāgashcha tatrā‘shubh iti.. 131..
doṇhan poggalametto bhāvo kammattaṇan patto.. 132..
dvayoḥ pudgalamātro bhāvaḥ karmatvan prāptaḥ.. 132..
-----------------------------------------------------------------------------
ṭīkāḥ– yah, puṇya–pāpake yogya bhāvake svabhāvakā [–svarūpakā] kathan hai.
yahān̐, darshanamohanīyake vipākase jo kaluṣhit pariṇām vah moh hai; vichitra [–anek prakārake] chāritramohanīyakā vipāk jisakā āshray [–nimitta] hai aisī prīti–aprīti vah rāg–dveṣh hai; usīke [chāritramohanīyake hī] mand udayase honevāle jo vishuddha pariṇām vah 1chittaprasādapariṇām [–manakī prasannatārūp pariṇām] hai. is prakār yah [moh, rāg, dveṣh athavā chittaprasād] jisake bhāvamen hai, use avashya shubh athavā ashubh pariṇām hai. usamen, jahān̐ prashasta rāg tathā chittaprasād hai vahān̐ shubh pariṇām hai aur jahān̐ moh, dveṣh tathā aprashasta rāg hai vahān̐ ashubh pariṇām hai.. 131..
anvayārthaḥ– [jīvasya] jīvake [shubhapariṇāmaḥ] shubh pariṇām [puṇyam] puṇya hain aur [ashubhaḥ] ashubh pariṇām [pāpam iti bhavati] pāp hain; [dvayoḥ] un donoṅke dvārā [pudgalamātraḥ bhāvaḥ] pudgalamātra bhāv [karmatvan prāptaḥ] karmapaneko prāpta hote hain [arthāt jīvake puṇya–pāpabhāvake nimittase sātā–asātāvedanīyādi pudgalamātra pariṇām vyavahārase jīvakā karma kahe jāte hain]. --------------------------------------------------------------------------
tenā nimitte paudgalik pariṇām karmapaṇun lahe. 132.
192
1. prasād = prasannatā; vishuddhatā; ujjvalatā.