Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Gatha: 161.

< Previous Page   Next Page >


Page 234 of 264
PDF/HTML Page 263 of 293

 

] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda

234

ṇichchhayaṇaeṇ bhaṇido tihi tehin samāhido hu jo appā.
ṇa kuṇadi kiñchi vi aṇṇan ṇa muyadi so mokkhamaggo tti.. 161..

nishchayanayen bhaṇitastribhistaiḥ samāhitaḥ khalu yaḥ ātmā.
na karoti kiñchidapyanyanna muñchati sa mokṣhamārga iti.. 161..

vyavahāramokṣhamārgasādhyabhāven nishchayamokṣhamārgopanyāso‘yam. ----------------------------------------------------------------------------- vyavahārasādhan banatā huā, yadyapi nirvikalpashuddhabhāvapariṇat jīvako paramārthase to uttam suvarṇakī bhān̐ti abhinnasādhyasādhanabhāvake kāraṇ svayamev shuddhabhāvarūp pariṇaman hotā hai tathāpi, vyavahāranayase nishchayamokṣhamārgake sādhanapaneko prāpta hotā hai.

[agnānī dravyaliṅgī munikā antaraṅg leshamātra bhī samāhit nahīn honese arthāt use[dravyārthikanayake viṣhayabhūt shuddhātmasvarūpake agnānake kāraṇ] shuddhikā ansh bhī pariṇamit nahīn honese use vyavahāramokṣhamārga bhī nahīn hai..] 160..

gāthā 161

anvayārthaḥ– [yaḥ ātmā] jo ātmā [taiḥ tribhiḥ khalu samāhitaḥ] in tīn dvārā vāstavamen samāhit hotā huā [arthāt samyagdarshanagnānachāritra dvārā vāstavamen ekāgra–abhed hotā huā] [anyat kiñchit api] anya kuchh bhī [na karoti na muñchati] karatā nahīn hai yā chhoṛatā nahīn hai, [saḥ] vah [nishchayanayen] nishchayanayase [mokṣhamārgaḥ iti bhaṇitaḥ] ‘mokṣhamārga’ kahā gayā hai. ṭīkāḥ– vyavahāramokṣhamārgake sādhyarūpase, nishchayamokṣhamārgakā yah kathan hai. -------------------------------------------------------------------------

je jīv darshanagnānacharaṇ vaḍe samāhit hoīne,
chhoḍe–grahe nahi anya kaīpaṇ, nishchaye shivamārga chhe. 161.