234
ṇa kuṇadi kiñchi vi aṇṇan ṇa muyadi so mokkhamaggo tti.. 161..
na karoti kiñchidapyanyanna muñchati sa mokṣhamārga iti.. 161..
vyavahāramokṣhamārgasādhyabhāven nishchayamokṣhamārgopanyāso‘yam. ----------------------------------------------------------------------------- vyavahārasādhan banatā huā, yadyapi nirvikalpashuddhabhāvapariṇat jīvako paramārthase to uttam suvarṇakī bhān̐ti abhinnasādhyasādhanabhāvake kāraṇ svayamev shuddhabhāvarūp pariṇaman hotā hai tathāpi, vyavahāranayase nishchayamokṣhamārgake sādhanapaneko prāpta hotā hai.
[agnānī dravyaliṅgī munikā antaraṅg leshamātra bhī samāhit nahīn honese arthāt use[dravyārthikanayake viṣhayabhūt shuddhātmasvarūpake agnānake kāraṇ] shuddhikā ansh bhī pariṇamit nahīn honese use vyavahāramokṣhamārga bhī nahīn hai..] 160..
anvayārthaḥ– [yaḥ ātmā] jo ātmā [taiḥ tribhiḥ khalu samāhitaḥ] in tīn dvārā vāstavamen samāhit hotā huā [arthāt samyagdarshanagnānachāritra dvārā vāstavamen ekāgra–abhed hotā huā] [anyat kiñchit api] anya kuchh bhī [na karoti na muñchati] karatā nahīn hai yā chhoṛatā nahīn hai, [saḥ] vah [nishchayanayen] nishchayanayase [mokṣhamārgaḥ iti bhaṇitaḥ] ‘mokṣhamārga’ kahā gayā hai. ṭīkāḥ– vyavahāramokṣhamārgake sādhyarūpase, nishchayamokṣhamārgakā yah kathan hai. -------------------------------------------------------------------------
chhoḍe–grahe nahi anya kaīpaṇ, nishchaye shivamārga chhe. 161.