Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Gatha: 163.

< Previous Page   Next Page >


Page 238 of 264
PDF/HTML Page 267 of 293

 

] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda

gnānan darshanamiti kartr̥ukarmakaraṇānāmagnānan darshanamiti kartr̥ukarmakaraṇānāmabhedānnishchito bhavati. atashchāritragnānadarshanarūpatvājjīvasvabhāvaniyatacharitatvalakṣhaṇan nishchayamokṣhamārgatvamātmano nitarāmupapannamiti.. 162..

jeṇ vijāṇadi savvan pechchhadi so teṇ sokkhamaṇuhavadi.
idi tan jāṇadi bhavio abhaviyasatto ṇa saddahadi.. 163..

sarvasyātmanaḥ sansāriṇo mokṣhamārgārhatvanirāso‘yam. -----------------------------------------------------------------------------

1

avalokatā hai, vah ātmā hī vāstavamen chāritra hai, gnān hai, darshan hai–aisā kartā–karma–karaṇake abhedake kāraṇ nishchit hai. isase [aisā nishchit huā ki] chāritra–gnān–darshanarūp honeke kāraṇ ātmāko jīvasvabhāvaniyat chāritra jisakā lakṣhaṇ hai aisā nishchayamokṣhamārgapanā atyanta ghaṭit hotā hai [arthāt ātmā hī chāritra–gnān–darshan honeke kāraṇ ātmā hī gnānadarshanarūp jīvasvabhāvamen drarḥarūpase sthit chāritra jisakā svarūp hai aisā nishchayamokṣhamārga hai].. 162..

gāthā 163

anvayārthaḥ– [yen] jisase [ātmā mukta honepar] [sarvan vijānāti] sarvako jānatā hai aur [pashyati] dekhatā haie, [ten] usase [saḥ] vah [saukhyam anubhavati] saukhyakā anubhav karatā hai; – [iti tad] aisā [bhavyaḥ jānāti] bhavya jīv jānatā hai, [abhavyasattvaḥ na shraddhatte] abhavya jīv shraddhā nahīn karatā.

ṭīkāḥ– yah, sarva sansārī ātmā mokṣhamārgake yogya honekā nirākaraṇ [niṣhedh] hai -------------------------------------------------------------------------

jāṇe–jue chhe sarva tethī saukhya–anubhav muktane;
–ā bhāvajāṇe bhavya jīv, abhavya nahi shraddhā lahe. 163.

238

1. jab ātmā ātmāko ātmāse ācharatā hai–jānatā hai–dekhatā hai, tab kartā bhī ātmā, karma bhī ātmā aur karaṇ bhī ātmā hai; is prakār yahān̐ kartā–karma–karaṇakī abhinnatā hai.