ૐ
namaḥ shrī sarvagnavītarāgāy
shāstrasvādhyāyakā maṅgalācharaṇ
oṅkāran bindusanyuktan nityan dhyāyanti yoginaḥ.
kāmadan mokṣhadan chaiv ૐ kārāy namo namaḥ.. 1 ..
kāmadan mokṣhadan chaiv ૐ kārāy namo namaḥ.. 1 ..
aviralashabdaghanaughaprakṣhālitasakalabhūtalakalaṅkā.
munibhirupāsitatīrthā sarasvatī haratu no duritān.. 2 ..
munibhirupāsitatīrthā sarasvatī haratu no duritān.. 2 ..
agnānatimirāndhānān gnānāñjanashalākayā.
chakṣhurunmīlitan yen tasmai shrīgurave namaḥ.. 3 ..
chakṣhurunmīlitan yen tasmai shrīgurave namaḥ.. 3 ..
.. shrīparamagurave namaḥ, paramparāchāryagurave namaḥ ..
sakalakaluṣhavidhvansakan, shreyasān parivardhakan, dharmasambandhakan, bhavyajīvamanaḥpratibodhakārakan, puṇyaprakāshakan, pāpapraṇāshakamidan shāstran shrī pañchāstikāyanāmadheyan, asya mūlagranthakartāraḥ shrīsarvagnadevāstaduttaragranthakartāraḥ shrīgaṇadharadevāḥ pratigaṇadharadevāsteṣhān vachanānusāramāsādya āchāryashrīkundakundāchāryadevavirachitan, shrotāraḥ sāvadhānatayā shrr̥uṇavantu..
maṅgalan bhagavān vīro maṅgalan gautamo gaṇī.
maṅgalan kundakundāryo jainadharmo‘stu maṅgalam.. 9 ..
maṅgalan kundakundāryo jainadharmo‘stu maṅgalam.. 9 ..
sarvamaṅgalamāṅgalyan sarvakalyāṇakārakan.
pradhānan sarvadharmāṇān jainan jayatu shāsanam.. 2 ..
pradhānan sarvadharmāṇān jainan jayatu shāsanam.. 2 ..