Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
শ্রী দিগংবর জৈন স্বাধ্যাযমংদির ট্রস্ট, সোনগঢ - ৩৬৪২৫০
৩৯২ ]যোগীন্দুদেববিরচিত: [ অধিকার-২ : দোহা-১০৬
जीव । कतिसंख्योपेतान् । सयल वि समस्तानपि । कथंभूतान्न मन्यते । एक्क-सहाव वीतराग-
निविकल्पसमाधौ स्थित्वा सकलविमलकेवलज्ञानादिगुणैर्निश्चयेनैकस्वभावान् । तासु ण थक्कइ भाउ
समु तस्य न तिष्ठति समभावः । कथंभूतः । भव-सायरि जो णाव संसारसमुद्रे यो
नावस्तरणोपायभूता नौरिति । अत्रेदं व्याख्यानं ज्ञात्वा रागद्वेषमोहान् मुक्त्वा च परमोपशमभावरूपे
शुद्धात्मनि स्थातव्यमित्यभिप्रायः ।।१०५।।
अथ जीवानां योऽसौ भेदः स कर्मकृत इति प्रकाशयति —
२३३) जीवहँ भेउ जि कम्म-किउ कम्मु वि जीउ ण होइ ।
जेण विभिण्णउ होइ तहँ कालु लहेविणु कोइ ।।१०६।।
जीवानां भेद एव कर्मकृतः कर्म अपि जीवो न भवति ।
येन विभिन्नः भवति तेभ्यः कालं लब्ध्वा कमपि ।।१०६।।
নযথী সকল বিমল কেবলজ্ঞানাদি গুণো বডে একস্বভাবী নথী মানতো তেনে সংসারসমুদ্রনে তরবানা
উপাযভূত এবো সমভাব হোতো নথী কে জে সমভাব সংসারসমুদ্রনে তরবানা সাধনরূপ নাব ছে.
অহীং, আ ব্যাখ্যান জাণীনে অনে রাগ-দ্বেষ-মোহনে ছোডীনে পরমোপশমভাবরূপ শুদ্ধ
আত্মামাং স্থিত থবুং, এবো অভিপ্রায ছে. ১০৫.
হবে, জীবোনা জে কাংঈ ভেদ ছে তে কর্মকৃত ছে, এম প্রগট করে ছে : —
निर्विकल्पसमाधिमें स्थित होकर सबको समान दृष्टिसे नहीं देखता, सकल ज्ञायक परम निर्मल
केवलज्ञानादि गुणोंकर निश्चयनयसे सब जीव एकसे हैं, ऐसी जिसके श्रद्धा नहीं है, उसके
समभाव नहीं उत्पन्न हो सकता । ऐसा निस्संदेह जानो । कैसा है समभाव, जो संसार समुद्रसे
तारनेके लिये जहाजके समान है । यहाँ ऐसा व्याख्यान जानकर राग-द्वेष-मोहको तजकर
परमशांतभावरूप शुद्धात्मामें लीन होना योग्य है ।।१०५।।
आगे जीवोंमें जो भेद हैं, वह सब कर्मजनित हैं, ऐसा प्रगट करते हैं —
गाथा – १०६
अन्वयार्थ : — [जीवानां ] जीवोंमें [भेदः ] नर-नारकादि भेद [कर्मकृत एव ] कर्मोंसे
ही किया गया है, और [कर्म अपि ] कर्म भी [जीवः ] जीव [न भवति ] नहीं हो सकता ।
[येन ] क्योंकि वह जीव [कमपि ] किसी [कालं ] समयको [लब्ध्वा ] पाकर [तेभ्यः ] उन
कर्मोंसे [विभिन्नः ] जुदा [भवति ] हो जाता है ।