Parmatma Prakash (Gujarati Hindi) (Devanagari transliteration). Gatha: 85 (Adhikar 1) Samyakdrashtini Bhavana.

< Previous Page   Next Page >


Page 142 of 565
PDF/HTML Page 156 of 579

 

background image
१४२ ]
योगीन्दुदेवविरचितः
[ अधिकार-१ः दोहा-८५
करोति, अपि तु सर्वं करोत्येवेति अत्र तात्पर्यम् मिथ्याद्रष्टिर्जीवो वीतरागनिर्विकल्प-
समाधिसमुत्पन्नपरमानन्दपरमसमरसीभावरूपसुखरसापेक्षया निश्चयेन दुःखरूपानपि विषयान्
सुखहेतून् मत्वा अनुभवतीत्यर्थः
।।८४।। एवं त्रिविधात्मप्रतिपादकप्रथममहाधिकारमध्ये ‘पज्जय
रत्तउ जीवडउ’ इत्यादिसूत्राष्टकेन मिथ्याद्रष्टिपरिणतिव्याख्यानस्थलं समाप्तम् ।।
तदनन्तरं सम्यग्द्रष्टिभावनाव्याख्यानमुख्यत्वेन ‘कालु लहेविणु’ इत्यादि सूत्राष्टकं
कथ्यते अथ
८५) कालु लहेविणु जोइया जिमु जिमु मोहु गलेइ
तिमु तिमु दंसणु लहइ जिउ णियमेँ अप्पु मुणेइ ।।८५।।
कालं लब्ध्वा योगिन् यथा यथा मोहः गलति
तथा तथा दर्शनं लभते जीवः नियमेन आत्मानं मनुते ।।८५।।
समझकर सेवन करता है, सो इनमें सुख नहीं हैं ।।८४।।
इसप्रकार तीन तरहकी आत्माको कहनेवाले पहले महाधिकारमें ‘‘जिउ मिच्छतें इत्यादि
आठ दोहोंमेंसे मिथ्यादृष्टिकी परिणतिका व्याख्यान समाप्त किया इसके आगे सम्यग्दृष्टिकी
भावनाके व्याख्यानकी मुख्यतासे ‘‘काल लहेविणु’’ इत्यादि आठ दोहा-सूत्र कहते हैं
गाथा८५
अन्वयार्थ :[योगिन् ] हे योगी, [कालं लब्धवा ] काल पाकर [यथा यथा ] जैसा
जैसा [मोहः ] मोह [गलति ] गलता है-कम होता जाता है, [तथा तथा ] तैसा तैसा [जीवः ]
यह जीव [दर्शनं ] सम्यग्दर्शनको [लभते ] पाता है, फि र [नियमेन ] निश्चयसे [आत्मानं ]
अपने स्वरूपको [मनुते ] जानता है
परमसमरसी भावरूप सुखरसनी अपेक्षाए निश्चयथी दुःखरूप विषयोने पण सुखना हेतु मानीने
अनुभवे छे, ए तात्पयार्थ छे. ८४.
ए प्रमाणे त्रण प्रकारना आत्माना प्रतिपादक प्रथम महाधिकारमां ‘पज्जयरत्तउ जीवडउ’
इत्यादि आठ सूत्रोथी मिथ्याद्रष्टिनी परिणतिनुं व्याख्यानस्थळ समाप्त थयुं.
त्यार पछी सम्यग्द्रष्टिनी भावनाना व्याख्याननी मुख्यताथी ‘कालु लहेविणु’ इत्यादि आठ
गाथासूत्र कहे छे.
हवे (सम्यग्द्रष्टि जीवनुं कथन करे छे)ः