भवभावरूपः परमागमप्रसिद्धः पञ्चप्रकारः संसारो नास्ति, इत्थंभूतसंसारस्य कारण-
भूतप्रकृतिस्थित्यनुभागप्रदेशभेदभिन्नकेवलज्ञानाद्यनन्तचतुष्टयव्यक्ति रूपमोक्षपदार्थाद्विलक्षणो
बन्धोऽपि नास्ति, सो परमप्पउ जाणि तुहुं मणि मिल्लिवि ववहारु तमेवेत्थंभूतलक्षणं परमात्मानं
मनसि व्यवहारं मुक्त्वा जानीहि, वीतरागनिर्विकल्पसमाधौ स्थित्वा भावयेत्यर्थः । अत्र य एव
शुद्धात्मानुभूतिविलक्षणेन संसारेण बन्धनेन च रहितः स एवानाकुलत्वलक्षणसर्व-
प्रकारोपादेयभूतमोक्षसुखसाधकत्वादुपादेय इति तात्पर्यार्थः ।।४६।।
अथ यस्य परमात्मनो ज्ञानं वल्लीवत् ज्ञेयास्तित्वाभावेन निवर्तते न च शक्त्यभावेनेति
कथयति —
४७) णेयाभावे विल्लि जिम थक्कइ णाणु वलेवि ।
मुक्कहँ जसु पय बिंबियउ परम-सहाउ भणेवि ।।४७।।
ज्ञेयाभावे वल्ली यथा तिष्ठति ज्ञानं वलित्वा ।
मुक्तानां यस्य पदे बिम्बितं परमस्वभावं भणित्वा ।।४७।।
सर्वथा आराधने योग्य है ।।४६।।
आगे जिस परमात्माका ज्ञान सर्वव्यापक है, ऐसा कोई पदार्थ नहीं है, जो ज्ञानसे न
जाना जावे, सब ही पदार्थ ज्ञानमें भासते हैं, ऐसा कहते हैं —
गाथा – ४७
अन्वयार्थ : — [यथा ] जैसे मंडपके अभावसे [वल्लि ] बेल (लता) [तिष्ठति ]
ठहरती है, अर्थात् जहाँ तक मंडप है, वहाँ तक तो चढ़ती है और आगे मंडपका सहारा न
अने भावरूप पांच प्रकारनो संसार जेने नथी, तेमज आ प्रकारना संसारना (पंचविध) कारणरूप
प्रकृति, स्थिति, अनुभाग, अने प्रदेशना भेदथी भिन्न एवा केवळज्ञानादि अनंतचतुष्टयनी
व्यक्तिरूप मोक्षपदार्थथी विलक्षण एवो बंध पण जेने नथी, ते परमात्माने मनमांथी व्यवहार
छोडीने जाण अर्थात् वीतराग निर्विकल्प समाधिमां स्थित थईने भाव.
अहीं शुद्ध आत्मानी अनुभूतिथी विलक्षण एवा संसार अने बंधथी जे रहित छे ते
ज, अनाकुळता जेनुं लक्षण छे एवा सर्व प्रकारे उपादेयभूत मोक्षसुखनो साधक होवाथी, उपादेय
छे एवो तात्पर्यार्थ छे. ४६.
हवे वेलनी जेम ते परमात्मानुं ज्ञान (अन्य) ज्ञेयना अस्तित्वना अभावथी अटकी जाय
छे, पण शक्तिनां अभावथी नहि एम कहे छेः —
अधिकार-१ः दोहा-४७ ]परमात्मप्रकाशः [ ८१