adhikAr-2 dohA-35 ]paramAtmaprakAsha [ 273
दर्शनपूर्वं भवति स्फु टं यत् जीवानां विज्ञानम् ।
वस्तुविशेषं जानन् जीव तत् मन्यस्व अविचलं ज्ञानम् ।।३५।।
दंसणपुव्वु इत्यादि । दंसणपुव्वु सामान्यग्राहकनिर्विकल्पसत्तावलोकनदर्शनपूर्वकं हवेइ
भवति फु डु स्फु टं जं यत् जीवहं जीवानाम् । किं भवति । विण्णाणु विज्ञानम् । किं कुर्वन्
सन् । वत्थु-विसेसु मुणंतु वस्तुविशेषं वर्णसंस्थानादिविकल्पपूर्वकं जानन् । जिय हे जीव । तं तत्
मुणि मन्यस्व जानीहि । किं जानीहि अविचलु णाणु अविचलं संशयविपर्ययानध्यवसायरहितं
ज्ञानमिति । तत्रेदं दर्शनपूर्वकं ज्ञानं व्याख्यातम् । यद्यपि शुद्धात्मभावनाव्याख्यानकाले प्रस्तुतं न
भवति तथापि भणितं भगवता । कस्मादिति चेत् । चक्षुरचक्षुरवधिकेवलभेदेन दर्शनोपयोगश्चतुर्विधो
bhAvArtha — ahIn A darshanapUrvak gnAnanun vyAkhyAn karavAmAn Avyun chhe joke A
vyAkhyAn shuddha AtmAnI bhAvanAnA vyAkhyAnakALe prastut nathI topaN Ape kem kahyun?
uttar ::::: — chakShudarshan, achakShudarshan, avadhidarshan ane kevaLadarshananA bhedathI darshanopayog
chAr prakArano chhe. bhavya jIvane darshanamoh chAritramohanA upasham, kShayopasham ane kShay thatAn
shuddha AtmAnI anubhUtirUp-ruchirUp-vItarAg samyaktva hoy chhe tem ja shuddhAtmAnI anubhUtimAn
sthiratArUp vItarAg chAritra hoy chhe te kALe te chAr bhedomAn je bIjun man sambandhI nirvikalpa
-achakShudarshan chhe te man sambandhI pUrvokta sattAvalokanarUp nirvikalpa darshan pUrvokta
nishchayasamyaktva ane nishchayachAritranA baLathI nirvikalpa nij shuddha AtmAnubhUtirUp dhyAn vaDe
गाथा – ३५
अन्वयार्थ : — [यत् ] जो [जीवानां ] जीवोंके [विज्ञानम् ] ज्ञान है, वह [स्फु टं ]
निश्चयकरके [दर्शनपूर्वं ] दर्शनके बादमें [भवति ] होता है, [तत् ज्ञानम् ] वह ज्ञान
[वस्तुविशेषं जानन् ] वस्तुकी विस्तीर्णताको जाननेवाला है, उस ज्ञानको [जीव ] हे जीव
[अविचलं ] संशय विमोह विभ्रमसे रहित [मन्यस्व ] तू जान ।
भावार्थ : — जो सामान्यको ग्रहण करे, विशेष न जाने, वह दर्शन है, तथा जो वस्तुका
विशेष वर्णन आकार जाने वह ज्ञान है । यह दर्शन ज्ञानका व्याख्यान किया । यद्यपि वह
व्यवहारसम्यग्ज्ञान शुद्धात्माकी भावनाके व्याख्यानके समय प्रशंसा योग्य नहीं है, तो भी प्रथम
अवस्थामें प्रशंसा योग्य है, ऐसा भगवानने कहा है । क्योंकि चक्षु-अचक्षु अवधि केवलके
भेदसे दर्शनोपयोग चार तरहका होता है । उन चार भेदोंमें दूसरा भेद अचक्षुदर्शन मनसंबंधी
निर्विकल्प भव्यजीवोंके दर्शनमोह, चारित्रमोहके उपशम तथा क्षयके होने पर शुद्धात्मानुभूति
रुचिरूप वीतराग सम्यक्त्व होता है, और शुद्धात्मानुभूतिमें स्थिरतारूप वीतरागचारित्र होता है,