bhAvArtha — have lokAlokanA prakAshak kevaLagnAnarUp svasamvedan vaDe traN lokanA
guru chhe te siddhone hun pharI namaskAr karun chhun, ke je tIrthankar paramadevo, bharat, rAmachandra,
pAnDavo Adi pUrvakALe vItarAg nirvikalpa svasamvedanagnAnanA baLathI nij shuddha AtmasvarUpane
pAmIne karmano kShay karI hAl nirvANamAn sadA kALane mATe birAjI rahyA chhe, emAn kAI
shankA nathI.❃
tyAr pachhI jo ke shuddha AtmAo siddha bhagavanto-vyavahAranayathI muktishilA upar
ते पुणु वंदउं सिद्धगण तान् पुनर्वन्दे सिद्धगणान् । किंविशिष्टान् । जे णिव्वाणि वसंति
ये निर्वाणे मोक्षपदे वसन्ति तिष्ठन्ति । पुनरपि कथंभूता ये । णाणिं तिहुयणि गरुया वि
भवसायरि ण पडंति ज्ञानेन त्रिभुवनगुरुका अपि भवसागरे न पतन्ति । अत ऊर्ध्वं विशेषः ।
तथाहि – तान् पुनर्वन्देऽहं सिद्धगणान् ये तीर्थंकरपरमदेवभरतराधवपाण्डवादयः पूर्वकाले
वीतरागनिर्विकल्पस्वसंवेदनज्ञानबलेन स्वशुद्धात्मस्वरूपं प्राप्य कर्मक्षयं कृत्वेदानीं निर्वाणे तिष्ठन्ति
सदापि न संशयः । तानपि कथंभूतान् । लोकालोकप्रकाशकेवलज्ञानस्वसंवेदनत्रिभुवनगुरून्१ ।
त्रैलोक्यालोकनपरमात्मस्वरूपनिश्चयव्यवहारपदपदार्थव्यवहारनयकेवलज्ञानप्रकाशेन समाहितस्व-
स्वरूपभूते निर्वाणपदे तिष्ठन्ति यतः ततस्तन्निर्वाणपदमुपादेयमिति तात्पर्यार्थः ।।४।।
अतः ऊर्ध्वं यद्यपि व्यवहारनयेन मुक्ति शिलायां तिष्ठन्ति शुद्धात्मनः हि सिद्धास्तथापि
18 ]
yogIndudevavirachita
[ adhikAr-1 dohA-4
पतन्ति ] नहिं पडते हैं ।
भावार्थ : — जो भारी होता है, वह गुरुतर होता है, और जलमें डूब जाता है, वे
भगवान त्रैलोक्यमें गुरु हैं, परंतु भव-सागरमें नहीं पड़ते हैं । उन सिद्धोंको मैं वंदता हूँ, जो
तीर्थंकरपरमदेव, तथा भरत, सगर, राघव, पांडवादिक पूर्वकालमें वीतरागनिर्विकल्प
स्वसंवेदनज्ञानके बलसे निजशुद्धात्मस्वरूप पाके, कर्मोंका क्षयकर, परमसमाधानरूप निर्वाण
-पदमें विराज रहे हैं उनको मेरा नमस्कार होवे यह सारांश हुआ ।।४।।
आगे यद्यपि वे सिद्ध परमात्मा व्यवहारनयकर लोकालोकको देखते हुए मोक्षमें तिष्ठ
1. pAThAntara — गुरून् त्रैलोक्या लोकनपरमात्मस्वरूपनिश्चयव्यवहारपदार्थव्यवहारनयकेवलज्ञानप्रकाशनगुरुकान् ।
लोकालोकनं परमात्मस्वरूपावलोकनं निश्चयेन पुद्गलादिपदार्थावलोकनं व्यवहारनयेन केवलज्ञानप्रकाशेन
❃ te siddho kevA chhe? lokAlok prakAshe chhe te kevaLagnAn prApta siddho chhe. vyavahAranayathI traN lok prakAshak
paramAtmA nishchayathI svasvarUpamAn rahelA siddho nirvANapadamAn sthit chhe. AthI ahIn nirvANapad upAdey chhe. evo
tAtparyArtha chhe. 4.