Parmatma Prakash (Gujarati Hindi) (iso15919 transliteration).

< Previous Page   Next Page >


Page 9 of 565
PDF/HTML Page 23 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
śrī digaṁbar jain svādhyāyamaṁdir ṭrasṭa, sonagaḍh - 364250
bhāvārtha :jevī rīte meghapaṭalamāṁthī nīkaḷelā sūryanāṁ kiraṇonī prabhā pragaṭ thaī
che tevī rīte jeo karmapaṭalanā vilay ṭāṇe (karmarūpī meghapaṭalano vilay thatāṁ) sakal
vimal kevaḷajñānādi anaṁtacatuṣṭayanī vyaktirūp, lokālokane prakāśavāne samartha, sarvaprakāre
upādeyabhūt kāryasamayasārarūp pariṇamyā che. kayā nayanī vivakṣāthī (teo kāryasamayasārarūp
siddhaparamātmā) thayā che? jevī rīte dhātupāṣāṇ suvarṇaparyāyarūp pariṇatinī pragaṭatārūpe thayo
che tevī rīte teo siddhaparyāyarūp pariṇatinī pragaṭatārūpe thayā che, śrī paṁcāstikāy
(gāthā-20)māṁ kahyuṁ che ke :
paryāyārthikanayathī ‘‘अभूदपुव्वो हवदि सिद्धो’’ (jīv abhūtapūrva siddha thāy che),
dravyārthikanayathī to jevī rīte dhātupāṣāṇamāṁ suvarṇa śaktirūpe rahel che tevī rīte, śakti-
apekṣāe jīv prathamathī ja śuddha, buddha ek svabhāvavāḷo che. dravyasaṁgrah (gāthā-133)māṁ
जे जाया ये केचन कर्तारो महात्मानो जाता उत्पन्नाः केन कारणभूतेन झाणग्गियए
ध्यानाग्निना किं कृत्वा पूर्वम् कम्मकलंक डहेविकर्मकलङ्कमलान् दग्ध्वा भस्मीकृत्वा
कथंभूताः जाताः णिच्चणिरंजणणाणमय नित्यनिरञ्जनज्ञानमयाः ते परमप्प णवेवि
तान्परमात्मनः कर्मतापन्नान्नत्वा प्रणम्येतितात्पर्यार्थव्याख्यानं समुदायकथनं संपिण्डितार्थ-
निरूपणमुपोद्धातः संग्रहवाक्यं वार्तिकमिति यावत्
इतो विशेषः तद्यथाये जाता उत्पन्ना
मेघपटलविनिर्गतदिनकरकिरणप्रभावात्कर्मपटलविघटनसमये सकलविमलकेवलज्ञानाद्यनन्तचतुष्टय-
व्यक्ति रूपेण लोकालोकप्रकाशनसमर्थेन सर्वप्रकारोपादेयभूतेन कार्यसमयसाररूप परिणताः
कया
नयविवक्षया जाताः सिद्धपर्यायपरिणतिव्यक्त रूपतया धातुपाषाणे सुवर्णपर्यायपरिणतिव्यक्ति वत्
तथा चोक्तं पञ्चास्तिकायेपर्यायार्थिकनयेन ‘‘अभूदपुव्वो हवदि सिद्धाे’’, द्रव्यार्थिकनयेन पुनः
adhikār-1 : dohā-1 ]paramātmaprakāś: [ 9
भावाथर् :जैसे मेघ-पटलसे बाहर निकली हुई सूर्यकी किरणोंकी प्रभा प्रबल होती
है, उसी तरह कर्मरूप मेघसमूहके विलय होनेपर अत्यंत निर्मल केवलज्ञानादि अनंतचतुष्टयकी
प्रगटतास्वरूप परमात्मा परिणत हुए हैं
अनंतचतुष्टय अर्थात् अनंतज्ञान, अनंतदर्शन, अनंतसुख,
अनंतवीर्य, ये अनंतचतुष्टय सब प्रकार अंगीकार करने योग्य हैं, तथा लोकालोकके प्रकाशनको
समर्थ हैं
जब सिद्धपरमेष्ठी अनंतचतुष्टयरूप परिणमे, तब कार्य-समयसार हुए अंतरात्म
अवस्थामें कारण-समयसार थे जब कार्यसमयसार हुए तब सिद्धपर्याय परिणतिकी प्रगटता
रूपकर शुद्ध परमात्मा हुए जैसे सोना अन्य धातुके मिलापसे रहित हुआ, अपने सोलहवानरूप
प्रगट होता है, उसी तरह कर्म-कलंक रहित सिद्धपर्यायरूप परिणमे तथा पंचास्तिकाय ग्रंथमें
भी कहा हैजो पर्यायार्थिकनयकर ‘अभूदपुव्वो हवदि सिद्धो’ अर्थात् जो पहले सिद्धपर्याय