Parmatma Prakash (Gujarati Hindi) (iso15919 transliteration).

< Previous Page   Next Page >


Page 18 of 565
PDF/HTML Page 32 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
śrī digaṁbar jain svādhyāyamaṁdir ṭrasṭa, sonagaḍh - 364250
bhāvārtha :have lokālokanā prakāśak kevaḷajñānarūp svasaṁvedan vaḍe traṇ lokanā
guru che te siddhone huṁ pharī namaskār karuṁ chuṁ, ke je tīrthaṁkar paramadevo, bharat, rāmacaṁdra,
pāṁḍavo ādi pūrvakāḷe vītarāg nirvikalpa svasaṁvedanajñānanā baḷathī nij śuddha ātmasvarūpane
pāmīne karmano kṣay karī hāl nirvāṇamāṁ sadā kāḷane māṭe birājī rahyā che, emāṁ kāṁī
śaṁkā nathī.
tyār pachī jo ke śuddha ātmāo siddha bhagavaṁto-vyavahāranayathī muktiśilā upar
ते पुणु वंदउं सिद्धगण तान् पुनर्वन्दे सिद्धगणान् किंविशिष्टान् जे णिव्वाणि वसंति
ये निर्वाणे मोक्षपदे वसन्ति तिष्ठन्ति पुनरपि कथंभूता ये णाणिं तिहुयणि गरुया वि
भवसायरि ण पडंति ज्ञानेन त्रिभुवनगुरुका अपि भवसागरे न पतन्ति अत ऊर्ध्वं विशेषः
तथाहितान् पुनर्वन्देऽहं सिद्धगणान् ये तीर्थंकरपरमदेवभरतराधवपाण्डवादयः पूर्वकाले
वीतरागनिर्विकल्पस्वसंवेदनज्ञानबलेन स्वशुद्धात्मस्वरूपं प्राप्य कर्मक्षयं कृत्वेदानीं निर्वाणे तिष्ठन्ति
सदापि न संशयः
तानपि कथंभूतान् लोकालोकप्रकाशकेवलज्ञानस्वसंवेदनत्रिभुवनगुरून्
त्रैलोक्यालोकनपरमात्मस्वरूपनिश्चयव्यवहारपदपदार्थव्यवहारनयकेवलज्ञानप्रकाशेन समाहितस्व-
स्वरूपभूते निर्वाणपदे तिष्ठन्ति यतः ततस्तन्निर्वाणपदमुपादेयमिति तात्पर्यार्थः
।।।।
अतः ऊर्ध्वं यद्यपि व्यवहारनयेन मुक्ति शिलायां तिष्ठन्ति शुद्धात्मनः हि सिद्धास्तथापि
18 ]yogīndudevaviracit: [ adhikār-1 : dohā-4
पतन्ति ] नहिं पडते हैं
भावार्थ :जो भारी होता है, वह गुरुतर होता है, और जलमें डूब जाता है, वे
भगवान त्रैलोक्यमें गुरु हैं, परंतु भव-सागरमें नहीं पड़ते हैं उन सिद्धोंको मैं वंदता हूँ, जो
तीर्थंकरपरमदेव, तथा भरत, सगर, राघव, पांडवादिक पूर्वकालमें वीतरागनिर्विकल्प
स्वसंवेदनज्ञानके बलसे निजशुद्धात्मस्वरूप पाके, कर्मोंका क्षयकर, परमसमाधानरूप निर्वाण
-पदमें विराज रहे हैं उनको मेरा नमस्कार होवे यह सारांश हुआ
।।।।
आगे यद्यपि वे सिद्ध परमात्मा व्यवहारनयकर लोकालोकको देखते हुए मोक्षमें तिष्ठ
1. pāṭhāntar :गुरून् त्रैलोक्या लोकनपरमात्मस्वरूपनिश्चयव्यवहारपदार्थव्यवहारनयकेवलज्ञानप्रकाशनगुरुकान्
लोकालोकनं परमात्मस्वरूपावलोकनं निश्चयेन पुद्गलादिपदार्थावलोकनं व्यवहारनयेन केवलज्ञानप्रकाशेन
te siddho kevā che? lokālok prakāśe che te kevaḷajñān prāpta siddho che. vyavahāranayathī traṇ lok prakāśak
paramātmā niścayathī svasvarūpamāṁ rahelā siddho nirvāṇapadamāṁ sthit che. āthī ahīṁ nirvāṇapad upādey che. evo
tātparyārtha che. 4.