Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
śrī digaṁbar jain svādhyāyamaṁdir ṭrasṭa, sonagaḍh - 364250
चलमलिनावगाढरहितत्वेन निश्चयश्रद्धानबुद्धिः सम्यक्त्वं तत्राचरणं परिणमनं दर्शनाचारस्तत्रैव
संशयविपर्यासानध्यवसायरहितत्वेन स्वसंवेदनज्ञानरूपेण ग्राहकबुद्धिः सम्यग्ज्ञानं तत्राचरणं
परिणमनं ज्ञानाचारः, तत्रैव शुभाशुभसंकल्पविकल्परहितत्वेन नित्यानन्दमयसुखरसास्वादस्थिरानु-
भवनं च सम्यक्चारित्रं तत्राचरणं परिणमनं चारित्राचारः, तत्रैव परद्रव्येच्छानिरोधेन
सहजानन्दैकरूपेण प्रतपनं तपश्चरणं तत्राचरणं परिणमनं तपश्चरणाचारः, तत्रैव शुद्धात्मस्वरूपे
स्वशक्त्यनवगूहनेनाचरणं परिणमनं वीर्याचार इति निश्चयपञ्चाचाराः । निःशङ्काद्यष्टगुणभेदो
बाह्यदर्शनाचारः, कालविनयाद्यष्टभेदो बाह्यज्ञानाचारः, पञ्चमहाव्रतपञ्चसमितित्रिगुप्तिनिर्ग्रन्थरूपो
बाह्यचारित्राचारः, अनशनादिद्वादशभेदरूपो बाह्यतपश्चरणाचारः, बाह्यस्वशक्त्यनवगूहनरूपो
24 ]yogīndudevaviracit: [ adhikār-1 : dohā-7
उसका जो आचरण, उसरूप परिणमन, वह चारित्राचार है, उसी परमानंद स्वरूपमें परद्रव्यकी
इच्छाका निरोधकर सहज आनंदरूप तपश्चरणस्वरूप परिणमन वह तपश्चरणाचार है और उसी
शुद्धात्मस्वरूपमें अपनी शक्तिको प्रकटकर आचरण परिणमन वह वीर्याचार है । यह निश्चय
पंचाचारका लक्षण कहा । अब व्यवहारका लक्षण कहते हैं — निःशंकितको आदि लेकर अष्ट
अंगरूप बाह्यदर्शनाचार, शब्द शुद्ध, अर्थ शुद्ध आदि अष्ट प्रकार बाह्य ज्ञानाचार, पंच महाव्रत,
पंच समिति, तीन गुप्तिरुप व्यवहार चारित्राचार, अनशनादि बारह तपरूप तपाचार और अपनी
शक्ति प्रगटकर मुनिव्रतका आचरण वह व्यवहार वीर्याचार है । यह व्यवहार पंचाचार परम्पराय
मोक्षका कारण है, और निर्मल ज्ञान-दर्शनस्वभाव जो शुद्धात्मतत्त्व उसका यथार्थ श्रद्धान, ज्ञान,
आचरण तथा परद्रव्यकी इच्छाका निरोध और निजशक्तिका प्रगट करना ऐसा यह निश्चय
(4) temāṁ ja paradravyanī icchānā nirodh vaḍe ek (kevaḷ) sahajānaṁdarūpe pratapan te
tapaścaraṇ che, temāṁ ācaraṇ – pariṇaman – te tapaścaraṇācār che.
(5) temāṁ ja śuddhātmasvarūpamāṁ ja svaśaktine gopavyā sivāy ācaraṇ – pariṇaman – te
vīryācār che.
e pramāṇe niścay paṁcācār che.
(1) niḥśaṁkādi aṁgarūp āṭh bhed te bāhya darśanācār che.
(2) kāḷ, vinayādi āṭh bhed te bāhya jñānācār che.
(3) pāṁc mahāvrat, pāṁc samiti, traṇ gupti, nirgraṁtharūp bāhya cāritrācār che.
(4) anaśanādi bār bhedarūp bāhya tapaścaraṇācār che.
(5) bāhya svaśaktine na gopavavārūp bāhya vīryācār che.
ā vyavahār paṁcācār paraṁparāe mokṣanā sādhak che. viśuddha jñān, viśuddha darśan jeno
svabhāv che evā śuddha ātmatattvanāṁ samyakśraddhān, samyagjñān, samyakanuṣṭhān tathā bāhyadravyanī