Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
śrī digaṁbar jain svādhyāyamaṁdir ṭrasṭa, sonagaḍh - 364250
nirvikalpa svasaṁvedanajñānarūpe pariṇamato antarātmā che, param bhāvakarma, dravyakarma, nokarmarahit
-brahma-śuddhabuddha-ek svabhāvī paramātmā che. śuddha, buddha svabhāvanuṁ svarūp kahevāmāṁ āve che.
śuddha arthāt rāgādithī rahit, buddha arthāt anaṁtajñānādi catuṣṭay sahit, e pramāṇe śuddha,
buddha, svabhāvanuṁ svarūp sarvatra jāṇavuṁ. e rīte ātmā traṇ prakāre che.
vītarāganirvikalpasamādhithī utpanna, ek (kevaḷ) sadānaṁdarūp, sukhāmr̥t svabhāvane nahi
prāpta karato, je dehane ja ātmā māne che te mūḍhātmā che.
ahīṁ (ā traṇ prakāranā ātmāmāṁthī) bahirātmā hey che, tenī apekṣāe jo ke
antarātmā upādey che to paṇ sarva prakāre upādeyabhūt paramātmānī apekṣāe te hey che. evo
tātparyārtha che. 13.
have paramasamādhimāṁ sthit thayelo je dehathī bhinna jñānamay paramātmāne jāṇe che te
antarātmā che em kahe che : —
विचक्षणो वीतरागनिर्विकल्पस्वसंवेदनज्ञानपरिणतोऽन्तरात्मा, ब्रह्म शुद्धबुद्धैकस्वभावः परमात्मा ।
शुद्धबुद्धस्वभावलक्षणं कथ्यते — शुद्धो रागादिरहितो बुद्धोऽनन्तज्ञानादिचतुष्टयसहित इति
शुद्धबुद्धस्वभावलक्षणं सर्वत्र ज्ञातव्यम् । स च कथंभूतः ब्रह्म । परमो भावकर्मद्रव्यकर्मनोकर्म-
रहितः । एवमात्मा त्रिविधो भवति । देहु जि अप्पा जो मुणइ सो जणु मूढु हवेइ
वीतरागनिर्विकल्पसमाधिसंजातसदानन्दैकसुखामृतस्वभावमलभमानः सन् देहमेवात्मानं यो मनुते
जानाति स जनो लोको मूढात्मा भवति इति । अत्र बहिरात्मा हेयस्तदपेक्षया
यद्यप्यन्तरात्मोपादेयस्तथापि सर्वप्रकारोपादेयभूतपरमात्मापेक्षया स हेय इति तात्पर्यार्थः ।।१३।।
अथ परमसमाधिस्थितः सन् देहविभिन्नं ज्ञानमयं परमात्मानं योऽसौ जानाति
सोऽन्तरात्मा भवतीति निरूपयति —
१४) देह-विभिण्णउ णाणमउ जो परमप्पु णिएइ ।
परम-समाहि-परिट्ठियउ पंडिउ सो जि हवेइ ।।१४।।
adhikār-1 : dohā-13 ]paramātmaprakāś: [ 37
हुए परमानंद सुखामृतको नहीं पाता हुआ मूर्ख है, अज्ञानी है । इन तीन प्रकारके आत्माओंमेंसे
बहिरात्मा तो त्याज्य ही है — आदर योग्य नहीं है । इसकी अपेक्षा यद्यपि अंतरात्मा अर्थात्
सम्यग्दृष्टि वह उपादेय है, तो भी सब तरहसे उपादेय (ग्रहण करने योग्य) जो परमात्मा उसकी
अपेक्षा वह अंतरात्मा हेय ही है, शुद्ध परमात्मा ही ध्यान करने योग्य है, ऐसा जानना ।।१३।।
आगे परमसमाधिमें स्थित, देहसे भिन्न ज्ञानमयी (उपयोगमयी) आत्माको जो जानता
है, वह अन्तरात्मा है, ऐसा कहते हैं —