Parmatma Prakash (Gujarati Hindi) (iso15919 transliteration).

< Previous Page   Next Page >


Page 41 of 565
PDF/HTML Page 55 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
śrī digaṁbar jain svādhyāyamaṁdir ṭrasṭa, sonagaḍh - 364250
bhāvārtha :hari, har, hiraṇyagarbha vagere saṁkalparūp cittane vītarāg nirvikalpa
nityānaṁd jeno ek svabhāv che evā paramātmārūpe rākhīne, pariṣah, upasargathī akṣubhit rākhīne
traṇ lokathī vaṁdit ane kevaḷajñānādi vyaktirūp siddhapaṇāne prāpta je paramātmāne dhyāve che te
paramātmāne he prabhākarabhaṭṭa! tuṁ paramātmā jāṇ arthāt bhāv.
ahīṁ kevaḷajñānādi vyaktirūp muktigat paramātmā jevo rāgādithī rahit svaśuddha ātmā
sākṣāt upādey che evo bhāvārtha che. 16.
saṁkalpavikalpanuṁ svarūp kahevāmāṁ āve che. te ā pramāṇe :putra, strī, ādi cetan ane
(sonuṁ, cāṁdī ādi) acetan bāhya dravyo ‘ā mārāṁ che’ evā svarūpavāḷo (evā mamatvarūp
pariṇām te) saṁkalpa che, ‘huṁ sukhī, huṁ duḥkhī,’ ityādi cittagat harṣaviṣād ādi pariṇām te
vikalpa che. e pramāṇe saṁkalpavikalpanuṁ svarūp sarvatra jāṇavuṁ.
तिहुयणवंदिउ सिद्धिगउ हरिहर झायहिं जो जि त्रिभुवनवन्दितं सिद्धिगतं यं
केवलज्ञानादिव्यक्ति रूपं परमात्मानं हरिहरहिरण्यगर्भादयो ध्यायन्ति किं कृत्वा पूर्वम् लक्खु
अलक्खें धरिवि थिरु लक्ष्यं संकल्परूपं चित्तम् अलक्ष्येण वीतरागनिर्विकल्पनित्यानन्दैक-
स्वभावपरमात्मरूपेण धृत्वा कथंभूतम् स्थिरं परीषहोपसर्गैरक्षुभितं मुणि परमप्पउ सो जि
तमित्थंभूतं परमात्मानं हे प्रभाकरभट्ट मन्यस्व जानीहि भावयेत्यर्थः अत्र केवलज्ञानादि-
व्यक्ति रूपमुक्ति गतपरमात्मसद्रशो रागादिरहितः स्वशुद्धात्मा साक्षादुपादेय इति भावार्थः ।।१६।।
संकल्पविकल्पस्वरूपं कथयते तद्यथाबहिर्द्रव्यविषये पुत्रकलत्रादिचेतनाचेतनरूपे ममेदमिति
स्वरूपः संकल्पः, अहं सुखी दुःखीत्यादिचित्तगतो हर्ष- विषादादिपरिणामो विकल्प इति एवं
संक ल्पविकल्पलक्षणं सर्वत्र ज्ञातव्यम्
adhikār-1 : dohā-16 ]paramātmaprakāś: [ 41
अपने मनको [अलक्ष्ये ] वीतराग निर्विकल्प नित्यानंद स्वभाव परमात्मामें [स्थिरं धृत्वा ] स्थिर
करके [तमेव ] उसीको हे प्रभाकरभट्ट, तू [परमात्मानं ] परमात्मा [मन्यस्व ] जान कर
चिंतवन कर
भावार्थ :केवलज्ञानादिरूप उस परमात्माके समान रागादि रहित अपने शुद्धात्माको
पहचान, वही साक्षात् उपादेय है, अन्य सब संकल्प विकल्प त्यागने योग्य हैं अब संकल्प
विकल्पका स्वरूप कहते हैं, कि जो बाह्यवस्तु पुत्र, स्त्री, कुटुंब, बांधव, आदि सचेतन पदार्थ,
तथा चांदी, सोना, रत्न, मणिके आभूषण आदि अचेतन पदार्थ हैं, इन सबको अपने समझे, कि
ये मेरे हैं, ऐसे ममत्व परिणामको संकल्प जानना
तथा मैं सुखी, मैं दुःखी, इत्यादि हर्ष-विषादरूप
परिणाम होना वह विकल्प है इस प्रकार संकल्प-विकल्पका स्वरूप जानना चाहिए ।।१६।।