Parmatma Prakash (Gujarati Hindi) (iso15919 transliteration).

< Previous Page   Next Page >


Page 46 of 565
PDF/HTML Page 60 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
śrī digaṁbar jain svādhyāyamaṁdir ṭrasṭa, sonagaḍh - 364250
bhāvārtha :traṇ sūtromāṁ kahevāyelā āvā lakṣaṇavāḷo tene ja niraṁjan jāṇavo,
par kalpit (bījāoe kalpelo) evo bījo koī paṇ niraṁjan nathī.
ahīṁ traṇ sūtromāṁ viśuddhajñānadarśanasvabhāvavāḷo je (śuddha ātmā) niraṁjan kahevāmāṁ
āvyo te ja upādey che evo bhāvārtha che. 19-21.
have maṁtravādaśāstramāṁ vyavahāradhyānanā viṣayabhūt je dhāraṇā, dhyey, yaṁtra, taṁtra, maṁtra,
यस्य मुक्त ात्मनः शुक्लकृष्णरक्त पीतनीलरूपपञ्चप्रकारवर्णो नास्ति, सुरभिदुरभिरूपो-
द्विप्रकारो गन्धो नास्ति, कटुकतीक्ष्णमधुराम्लकषायरूपः पञ्चप्रकारो रसो नास्ति,
भाषात्मकाभाषात्मकादिभेदभिन्नः शब्दो नास्ति, शीतोष्णस्निग्धरूक्षगुरुलघुमृदुकठिनरूपोऽष्ट-
प्रकारः स्पर्शो नास्ति, पुनश्च यस्य जन्म मरणमपि नैवास्ति तस्य चिदानन्दैकस्वभावपरमात्मनो
निरञ्जनसंज्ञां लभते
।। पुनश्च किंरूपः स निरञ्जनः यस्य न विद्यते किं किं न विद्यते
क्रोधो मोहो विज्ञानाद्यष्टविधमदभेदो यस्यैव मायामानकषायो यस्यैव नाभिहृदय-
ललाटादिध्यानस्थानानि चित्तनिरोधलक्षणध्यानमपि यस्य न तमित्थंभूतं स्वशुद्धात्मानं हे जीव
निरञ्जनं जानीहि
ख्यातिपूजालाभद्रष्टश्रुतानुभूतभोगाकांक्षारूपसमस्तविभावपरिणामान् त्यक्त्वा
स्वशुद्धात्मानुभूतिलक्षणनिर्विकल्पसमाधौ स्थित्वानुभवेत्यर्थः ।। पुनरपि किंस्वभावः स निरञ्जनः
यस्यास्ति न किं किं नास्ति द्रव्यभावरूपं पुण्यं पापं च ।। पुनरपि किं नास्ति रागरूपो
हर्षो द्वेषरूपो विषादश्च पुनश्च नास्ति क्षुधाद्यष्टादशदोषेषु मध्ये चैकोऽपि दोषः स एव
शुद्धात्मा निरञ्जन इति हे प्रभाकरभट्ट त्वं जानीहि स्वशुद्धात्मसंवित्तिलक्षणवीतराग-
निर्विकल्पसमाधौ स्थित्वानुभवेत्यर्थः किं च एवंभूतसूत्रत्रयव्याख्यातलक्षणो निरञ्जनो ज्ञातव्यो
न चान्यः कोऽपि निरञ्जनोऽस्ति परकल्पितः अत्र सूत्रत्रयेऽपि विशुद्धज्ञानदर्शनस्वभावो योऽसौ
निरञ्जनो व्याख्यातः स एवोपादेय इति भावार्थः ।।१९२१।।
अथ धारणाध्येययन्त्रमन्त्रमण्डलमुद्रादिकं व्यवहारध्यानविषयं मन्त्रवादशास्त्रकथितं
46 ]yogīndudevaviracit: [ adhikār-1 : dohā-19-21
svaśuddha ātmāne vītarāg nirvikalpasamādhimāṁ sthir thaīne anubhav e artha che.
भावार्थ :ऐसे निज शुद्धात्माके परिज्ञानरूप वीतरागनिर्विकल्पसमाधिमें स्थित होकर
तू अनुभव कर इस प्रकार तीन दोहोंमें जिसका स्वरूप कहा गया है, उसे ही निरंजन जानो,
अन्य कोई भी परिकल्पित निरंजन नहीं है इन तीनों दोहोंमें जो निर्मल ज्ञान दर्शनस्वभाववाला
निरंजन कहा गया है, वही उपादेय है ।।१९-२१।।
आगे धारणा, ध्येय, यंत्र, मंत्र, मंडल, मुद्रा आदिक व्यवहारध्यानके विषय मंत्रवाद