Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
śrī digaṁbar jain svādhyāyamaṁdir ṭrasṭa, sonagaḍh - 364250
भवतनुभोगेषु रञ्जितं मूर्छितं वासितमासक्तं चित्तं स्वसंवित्तिसमुत्पन्नवीतराग-
परमानन्दसुखरसास्वादेन व्यावृत्त्य स्वशुद्धात्मसुखे रतत्वात्संसारशरीरभोगविरक्तमनाः सन् यः
शुद्धात्मानं ध्यायति तस्य गुरुक्की महती संसारवल्ली त्रुटयति नश्यति शतचूर्णा भवतीति । अत्र
येन परमात्मध्यानेन संसारवल्ली विनश्यति स एव परमात्मोपादेयो भावनीयश्चेति
तात्पर्यार्थः ।।३२।। इति चतुर्विंशतिसूत्रमध्ये प्रक्षेपकपञ्चकं गतम् ।
तदनन्तरं देहदेवगृहे योऽसौ वसति स एव शुद्धनिश्चयेन परमात्मा तन्निरूपयति –
३३) देहादेवलि जो वसइ देउ अणाइ-अणंतु ।
केवल-णाण-फु रंत-तणु सो परमप्पु णिभंतु ।।३३।।
विरक्त मन हुआ [आत्मानं ] शुद्धात्माका [ध्यायति ] चिंतवन करता है, [तस्य ] उसकी
[गुर्वी ] मोटी [सांसारिकी वल्ली ] संसाररूपी बेल [त्रुटयति ] नाशको प्राप्त हो जाती है ।
भावार्थ : — संसार, शरीर, भोगोंमें अत्यंत आसक्त (लगा हुआ) चित्त है, उसको
आत्मज्ञानसे उत्पन्न हुए वीतराग परमानंद सुखामृतके आस्वादसे राग-द्वेषसे हटाकर अपने
शुद्धात्म-सुखमें अनुरागी कर शरीरादिकमें वैराग्यरूप हुआ जो शुद्धात्माक ो विचारता है, उसका
संसार छूट जाता है, इसलिये जिस परमात्माके ध्यानसे संसाररूपी बेल दूर हो जाती है, वही
ध्यान करने योग्य (उपादेय) है ।।३२।।
आगे जो देहरूपी देवालयमें रहता है, वही शुद्धनिश्चयनयसे परमात्मा है, यह कहते
हैं —
bhāvārtha : — saṁsār, śarīr ane bhogomāṁ raṁjit-mūrcchit-vāsit-āsakta cittane
svasaṁvittithī utpanna vītarāg paramānaṁdarūp sukhanā rasāsvād vaḍe (saṁsār, śarīr ane bhogothī)
vyāvr̥tta karīne (pāchuṁ vāḷīne) nij śuddhātmasukhamāṁ rat thavāthī saṁsār, śarīr ane bhogothī
virakta manavāḷo thayo thako je śuddha ātmāne dhyāve che tenī saṁsārarūpī moṭī velanā seṁkaḍo kaṭakā
thaī jāy che – cūrecūrā thaī jāy che – nāś pāmī jāy che.
ahīṁ je paramātmānā dhyānathī saṁsāravallī nāś pāme che te ja paramātmā upādey che,
ane bhāvavā yogya che evo tātparyārtha che. 32.
e pramāṇe covīś sūtromāṁ pāṁc prakṣepak sūtro samāpta thayāṁ.
tyār pachī, deharūpī devālayamāṁ je rahe che te ja śuddhaniścayanayathī paramātmā che em
kahe che : —
62 ]yogīndudevaviracit: [ adhikār-1 : dohā-33