Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
śrī digaṁbar jain svādhyāyamaṁdir ṭrasṭa, sonagaḍh - 364250
भवभावरूपः परमागमप्रसिद्धः पञ्चप्रकारः संसारो नास्ति, इत्थंभूतसंसारस्य कारण-
भूतप्रकृतिस्थित्यनुभागप्रदेशभेदभिन्नकेवलज्ञानाद्यनन्तचतुष्टयव्यक्ति रूपमोक्षपदार्थाद्विलक्षणो
बन्धोऽपि नास्ति, सो परमप्पउ जाणि तुहुं मणि मिल्लिवि ववहारु तमेवेत्थंभूतलक्षणं परमात्मानं
मनसि व्यवहारं मुक्त्वा जानीहि, वीतरागनिर्विकल्पसमाधौ स्थित्वा भावयेत्यर्थः । अत्र य एव
शुद्धात्मानुभूतिविलक्षणेन संसारेण बन्धनेन च रहितः स एवानाकुलत्वलक्षणसर्व-
प्रकारोपादेयभूतमोक्षसुखसाधकत्वादुपादेय इति तात्पर्यार्थः ।।४६।।
अथ यस्य परमात्मनो ज्ञानं वल्लीवत् ज्ञेयास्तित्वाभावेन निवर्तते न च शक्त्यभावेनेति
कथयति —
४७) णेयाभावे विल्लि जिम थक्कइ णाणु वलेवि ।
मुक्कहँ जसु पय बिंबियउ परम-सहाउ भणेवि ।।४७।।
ज्ञेयाभावे वल्ली यथा तिष्ठति ज्ञानं वलित्वा ।
मुक्त ानां यस्य पदे बिम्बितं परमस्वभावं भणित्वा ।।४७।।
सर्वथा आराधने योग्य है ।।४६।।
आगे जिस परमात्माका ज्ञान सर्वव्यापक है, ऐसा कोई पदार्थ नहीं है, जो ज्ञानसे न
जाना जावे, सब ही पदार्थ ज्ञानमें भासते हैं, ऐसा कहते हैं —
गाथा – ४७
अन्वयार्थ : — [यथा ] जैसे मंडपके अभावसे [वल्लि ] बेल (लता) [तिष्ठति ]
ठहरती है, अर्थात् जहाँ तक मंडप है, वहाँ तक तो चढ़ती है और आगे मंडपका सहारा न
ane bhāvarūp pāṁc prakārano saṁsār jene nathī, temaj ā prakāranā saṁsāranā (paṁcavidh) kāraṇarūp
prakr̥ti, sthiti, anubhāg, ane pradeśanā bhedathī bhinna evā kevaḷajñānādi anaṁtacatuṣṭayanī
vyaktirūp mokṣapadārthathī vilakṣaṇ evo baṁdh paṇ jene nathī, te paramātmāne manamāṁthī vyavahār
choḍīne jāṇ arthāt vītarāg nirvikalpa samādhimāṁ sthit thaīne bhāv.
ahīṁ śuddha ātmānī anubhūtithī vilakṣaṇ evā saṁsār ane baṁdhathī je rahit che te
ja, anākuḷatā jenuṁ lakṣaṇ che evā sarva prakāre upādeyabhūt mokṣasukhano sādhak hovāthī, upādey
che evo tātparyārtha che. 46.
have velanī jem te paramātmānuṁ jñān (anya) jñeyanā astitvanā abhāvathī aṭakī jāy
che, paṇ śaktināṁ abhāvathī nahi em kahe che : —
adhikār-1 : dohā-47 ]paramātmaprakāś: [ 81