Parmatma Prakash (Gujarati Hindi) (simplified iso15919 transliteration). Gatha: 2 (Adhikar 1).

< Previous Page   Next Page >


Page 14 of 565
PDF/HTML Page 28 of 579

 

background image
namaskār karun chhun evo abhiprāy manamān dhārīne granthakār sūtra kahe chheḥāj kramathī pātanikānun
svarūp sarvatra jāṇavun.
bhāvārthaḥjeo kevaḷagnānādi mokṣhalakṣhmīthī sahit thashe ane samyaktvādi āṭh
guṇarūpī vibhūtithī sahit thashe evā te anant siddhagaṇone hun namaskār karun chhun. shun karīne
siddha thashe? ke jeo vītarāg sarvagnapraṇīt mārgathī durlabhabodhi prāpta karīne āgāmī kāḷamān
shivamay, nirupam ane gnānamay siddha thashe, jem ke shreṇik ādi. ahīn ‘shiv’ shabdathī nij
निरुपमज्ञानमया भविष्यन्त्यग्रे तानहं नमस्करोमीत्यभिप्रायं मनसि धृत्वा ग्रन्थकारः सूत्रमाह,
इत्यनेन क्रमेण पातनिकास्वरूपं सर्वत्र ज्ञातव्यम्
२) ते वंदउँ सिरि-सिद्ध-गण होसहिँ जे वि अणंत
सिवमय-णिरुवम-णाणमय परम-समाहि भजंत ।।२।।
तान् वन्दे श्रीसिद्धगणान् भविष्यन्ति येऽपि अनन्ताः
शिवमयनिरूपमज्ञानमयाः परमसमाधिं भजन्तः ।।२।।
ते वंदउं तान् वन्दे तान् कान् सिरिसिद्धगण श्रीसिद्धगणान् ये किं करिष्यन्ति
होसहिं जे वि अणंत भविष्यन्त्यग्रे येऽप्यनन्ताः कथंभूता भविष्यन्ति सिवमयणिरुवमणाणमय
शिवमयनिरुपमज्ञानमयाः, किं भजन्तः सन्तः इत्थंभूता भविष्यन्ति परमसमाहि भजंत
रागादिविकल्परहितपरमसमाधिं भजन्तः सेवमानाः इतो विशेषः तथाहितान् सिद्धगणान्
14 ]
yogīndudevavirachitaḥ
[ adhikār-1ḥ dohā-2
चढ़के उस पर आगामी कालमें कल्याणमय अनुपम ज्ञानमई होंगे, उनको मैं नमस्कार करता
हूँ
गाथा
अन्वयार्थ :[‘अहं’ ] मैं [तान् ] उन [सिद्धगणान् ] सिद्ध समूहोंको [वन्दे ]
नमस्कार करता हूँ , [येऽपि ] जो [अनन्ताः ] आगामीकालमें अनंत [भविष्यन्ति ] होंगे कैसे
होंगे ? [शिवमयनिरूपमज्ञानमया ] परमकल्याणमय, अनुपम और ज्ञानमय होंगे क्या करते
हुए ? [परमसमाधिं ] रागादि विक ल्प रहित परमसमाधि उसको [भजन्तः ] सेवते हुए
भावार्थ :जो सिद्ध होंगे, उनको मैं वन्दता हूँ कै से होंगे, आगामी कालमें सिद्ध,
केवलज्ञानादि मोक्षलक्ष्मी सहित और सम्यक्त्वादि आठ गुणों सहित अनंत होंगे क्या करके
सिद्ध होंगे ? वीतराग सर्वज्ञदेवकर प्ररूपित मार्गकर दुर्लभ ज्ञानको पाके राजा श्रेणिक आदिकके