Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
shrI diga.nbar jain svAdhyAyama.ndir TrasTa, sonagaDh - 364250
150 ]yogIndudevavirachit: [ adhikAr-1 : dohA-92
आत्मा पण्डितः मूर्खः नैव नैव ईश्वरः नैव निःस्वः ।
तरुणः वृद्धः बालः नैव अन्यः अपि कर्मविशेषः ।।९१।।
अप्पा पंडिउ मुक्खु णवि णवि ईसरु णवि णीसु तरुणउ बूढउ बालु णवि आत्मा
पण्डितो न भवति मूर्खो नैव ईश्वरः समर्थो नैव निःस्वो दरिद्रः तरुणो वृद्धो बालोऽपि नैव ।
पण्डितादिस्वरूपं यद्यात्मस्वभावो न भवति तर्हि किं भवति । अण्णु वि कम्मविसेसु अन्य एव
कर्मजनितोऽयं विभावपर्यायविशेष इति । तद्यथा । पण्डितादिसंबन्धान् यद्यपि व्यवहारनयेन
जीवस्वभावान् तथापि शुद्धनिश्चयनयेन शुद्धात्मद्रव्याद्भिन्नान् सर्वप्रकारेण हेयभूतान्
वीतरागस्वसंवेदनज्ञानभावनारहितोऽपि बहिरात्मा स्वस्मिन्नियोजयति तानेव पण्डितादि-
विभावपर्यायांस्तद्विपरीतो योऽसौ चान्तरात्मा परस्मिन् कर्माणि नियोजयतीति तात्पर्यार्थः ।।९१।।
अथ —
९२) पुण्णु वि पाउ वि कालु णहु धम्माधम्मु वि काउ ।
एक्कु वि अप्पा होइ णवि मेल्लिवि चेयण – भाउ ।।९२।।
भावार्थ : — यद्यपि शरीरके सम्बन्धसे पंडित वगैरह भेद व्यवहारनयसे जीवके कहे
जाते हैं, तो भी शुद्धनिश्चयनयकर शुद्धात्मद्रव्यसे भिन्न हैं, और सर्वथा त्यागने योग्य हैं । इन
भेदोंको वीतरागस्वसंवेदनज्ञानकी भावनासे रहित मिथ्यादृष्टि जीव अपने जानता है, और इन्हींको
पंडितादि विभावपर्यायोंको अज्ञानसे रहित सम्यग्दृष्टि जीव अपनेसे जुदे कर्मजनित जानता
है ।।९१।।
आगे आत्माका चेतनभाव वर्णन करते हैं —
jo pa.nDitAdisvarUp AtmAno svabhAv nathI to te shu.n Che? [अन्यः अपि कर्म विशेषः]
pa.nDitAdi svarUp AtmAthI bhinna karmavisheSh Che – arthAt karmajanit vibhAv paryAy visheSh Che.
bhAvArtha: — vItarAgasvasa.nvedanarUp j~nAnanI bhAvanAthI rahit evo bahirAtmA,
pa.nDitAdi sa.nba.ndho jo ke vyavahAranayathI jIvanA svabhAvo Che topaN shuddhanishchayanayathI
shuddhAtmadravyathI bhinna ane sarvaprakAre heyabhUt Che temane potAmA.n yoje Che – joDe Che ane tenAthI
viparIt je antarAtmA Che te, te ja pa.nDitAdi vibhAvaparyAyone par evA karmamA.n yoje Che.
(temane potAthI judA karmajanit jANe Che.) e tAtpayArtha Che. 91.
have (AtmAnA chetanabhAvanu.n varNan kare Che) : —