Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
shrI diga.nbar jain svAdhyAyama.ndir TrasTa, sonagaDh - 364250
adhikAr-1 : dohA-119 ]paramAtmaprakAsh: [ 191
सूत्रमिदं १कथयन्ति —
११९) जोइय णिय-मणि णिम्मलए पर दीसइ सिउ संतु ।
अंबरि णिम्मलि घण – रहिए भाणु जि जेम फु रंतु ।।११९।।
योगिन् निजमनसि निर्मले परं द्रश्यते शिवः शान्तः ।
अम्बरे निर्मले घनरहिते भानुः इव यथा स्फु रन् ।।११९।।
जोइय इत्यादि । जोइय हे योगिन् णियमणि निजमनसि । कथंभूते । णिम्मलए निर्मले
परं नियमेन दीसइ द्रश्यते । कोऽसौ । कर्मतापन्नः सिउ शिवशब्दवाच्यो निजपरमात्मा ।
कथंभूतः । संतु शान्तः रागादिरहितः ।द्रष्टान्तमाह । अम्बरे आकाशे । कथंभूते । णिम्मलि
निर्मले । पुनरपि कथंभूते । घणरहिए घनरहिते । क इव । भाणु जि भानुरिव यथा । किं कुर्वन् ।
फु रंतु स्फु रन् प्रकाशमान इति । अयमत्र तात्पर्यार्थः । यथा घनघटाटोपविघटने सति
निर्मलाकाशे दिनकरः प्रकाशते तथा शुद्धात्मानुभूतिप्रतिपक्षभूतानां कामक्रोधादि-
विकल्परुपघनानां विनाशे सति निर्मलचित्ताकाशे केवलज्ञानाद्यनन्तगुणकरकलितः
अभिप्राय मनमें रखकर यह गाथा-सूत्र कहते हैं —
गाथा – ११९
अन्वयार्थ : — [योगिन् ] हे योगी, [निर्मले निजमनसि ] निर्मल अपने मनमें [शिवः
शांतः ] निज परमात्मा रागादि रहित [परं ] नियमसे [दृश्यते ] दिखता है, [यथा ] जैसे
[धनरिहते निर्मले ] बादल रहित निर्मल [अंबरे ] आकाशमें [भानुः इव ] सूर्यके समान
[स्फु रन् ] भासमान (प्रकाशमान) है ।
भावार्थ : — जैसे मेघमालाके आडंबरसे सूर्य नहीं भासता – दिखता और मेघके
आडंबरके दूर होने पर निर्मल आकाशमें सूर्य स्पष्ट दिखता है, उसी तरह शुद्ध आत्माकी
अनुभूतिके शत्रु जो काम-क्रोधादि विकल्परूप मेघ हैं, उनके नाश होने पर निर्मल
abhiprAy manamA.n rAkhIne A gAthAsUtra kahe Che : —
bhAvArtha: — jevI rIte ghaTATop vAdaLA.n vIkharAI jatA.n, nirmaL AkAshamA.n sUrya prakAshe
Che tevI rIte shuddhAtmAnI anubhUtithI pratipakShabhUt kAmakrodhAdi vikalparUp vAdaLA.nono nAsh thatA.n,
1 pAThAntar : — कथयन्ति = प्रतिपादयति