Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
shrI diga.nbar jain svAdhyAyama.ndir TrasTa, sonagaDh - 364250
अथ यस्मिन् मोक्षे पूर्वोक्त मतीन्द्रियसुखमस्ति तस्य मोक्षस्य स्वरूपं कथयति —
१३६) जीवहँ सो पर मोक्खु मुणि जो परमप्पय-लाहु ।
कम्म-कलंक-विमुक्काहँ णाणिय बोल्लहिँ साहू ।।१०।।
जीवानां तं परं मोक्षं मन्यस्व यः परमात्मलाभः ।
कर्मकलङ्कविमुक्त ानां ज्ञानिनः ब्रुवन्ति साधवः ।।१०।।
जीवहं इत्यादि । जीवहं जीवानां सो तं पर नियमेन मोक्खु मोक्षं मुणि मन्यस्व जानीहि
हे प्रभाकरभट्ट । तं कम् । जो परमप्पय-लाहु यः परमात्मलाभः । इत्थंभूतो मोक्षः केषां भवति ।
कम्म-कलंक-विमुक्काहं ज्ञानावरणाद्यष्टविधकर्मकलङ्कविमुक्त ानाम् । इत्थंभूतं मोक्षं के ब्रुवन्ति ।
णाणिय बोल्लहिं वीतरागस्वसंवेदनज्ञानिनो ब्रुवन्ति । ते के । साहू १साधवः इति । तथाहि ।
आगे जिस मोक्षमें ऐसा अतींद्रियसुख है, उस मोक्षका स्वरूप कहते हैं —
गाथा – १०
अन्वयार्थ : — हे प्रभाकरभट्ट; जो [कर्मकलंकविमुक्तानां जीवानां ] कर्मरूपी
कलंकसे रहित जीवोंको [यः परमात्मलाभः ] जो परमात्मकी प्राप्ति है [तं परं ] उसीको
नियमसे तू [मोक्षं मन्यस्व ] मोक्ष जान, ऐसा [ज्ञानिनः साधवः ] ज्ञानवान् मुनिराज [ब्रुवंति ]
कहते हैं, रत्नत्रयके योगसे मोक्षका साधन करते हैं, इससे उनका नाम साधु है ।
भावार्थ : — केवलज्ञानादि अनंतगुण प्रगटरूप जो कार्यसमयसार अर्थात् शुद्ध
परमात्माका लाभ वह मोक्ष है, यह मोक्ष भव्यजीवोंके ही होता है । भव्य कैसे हैं कि पुत्र
कलत्रादि परवस्तुओंके ममत्वको आदि लेकर सब विकल्पोंसे रहित जो आत्म – ध्यान उससे
ana.nt ane avichChinna (atUTak Che.) 9.
have, je mokShamA.n pUrvokta atIndriy sukh Che te mokShanu.n svarUp kahe Che : —
bhAvArtha: — putra, kalatrAdi paravastuonA mamatvathI mA.nDIne samasta vikalpothI rahit
dhyAnathI jeo bhAvakarma dravyakarmarUpI karmakala.nkathI rahit thayA Che evA bhavya jIvone kevaLaj~nAnAdi
ana.ntaguNanI vyaktirUp kAryasamayasArabhUt paramAtmAnI prApti te kharekhar mokSha Che, em
sAdhuj~nAnIo kahe Che.
1 pAThAntar : — साधवः इति = रत्नत्रयवेष्टमेन
मोक्षसाधका = साधव इति ।
adhikAr-2 : dohA-10 ]paramAtmaprakAsh: [ 217