Parmatma Prakash (Gujarati Hindi) (itrans transliteration). Gatha-12 (Adhikar 2) Mokshmarganu Vyakhyan.

< Previous Page   Next Page >


Page 219 of 565
PDF/HTML Page 233 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
shrI diga.nbar jain svAdhyAyama.ndir TrasTa, sonagaDh - 364250
दंसणु इत्यादि दंसणु केवलदर्शनं णाणु केवलज्ञानं अणंत-सुहु अनन्तसुखम्
एतदुपलक्षणमनन्तवीर्याद्यनन्तगुणाः समउ ण तुट्टइ एतद्गुणकदम्बकमेकसमयमपि यावन्न त्रुटयति
न नश्यति
जासु यस्य मोक्षपर्यायस्याभेदेन तदाधारजीवस्य वा सो पर तदेव केवलज्ञानादिस्वरूपं
सासउ मोक्ख-फ लु शाश्वतं मोक्षफ लं भवति
बिज्जउ अत्थि ण तासु तस्यानन्तज्ञानादि-
मोक्षफ लस्यान्यद् द्वितीयमधिकं किमपि नास्तीति अयमत्र भावार्थः अनन्तज्ञानादिमोक्षफ लं
ज्ञात्वा समस्त रागादित्यागेन तदर्थमेव निरन्तरं शुद्धात्मभावना कर्तव्येति ।।११।। एवं द्वितीय-
महाधिकारे मोक्षफ लकथनरूपेण स्वतन्त्रसूत्रमेकं गतम्
अथानन्तरमेकोनविंशतिसूत्रपर्यन्तं निश्चयव्यवहारमोक्षमार्गव्याख्यानस्थलं कथ्यते तद्यथा
१३८) जीवहँ मोक्खहँ हेउ वरु दंसणु णाणु चरित्तु
ते पुणु तिण्णि वि अप्पु मुणि णिच्छएँ एहउ वुत्तु ।।१२।।
जीवानां मोक्षस्य हेतुः वरं दर्शनं ज्ञानं चारित्रम्
तानि पुनः त्रीण्यपि आत्मानं मन्यस्व निश्चयेन एवं उक्त म् ।।१२।।
दूसरा मोक्षफ ल नहीं है, और इससे अधिक दूसरी वस्तु कोई नहीं है
भावार्थ :मोक्षका फ ल अनंतज्ञानादि जानकर समस्त रागादिकका त्याग करके
उसीके लिये निरंतर शुद्धात्माकी भावना करनी चाहिये ।।११।।
इसप्रकार दूसरे महाधिकारमें मोक्षफ लके कथनकी मुख्यताकर एक दोहासूत्र
कहा
आगे उन्नीस दोहापर्यंत निश्चय और व्यवहार मोक्षमार्गका व्याख्यान करते हैं
गाथा१२
अन्वयार्थ :[जीवानां ] जीवों के [मोक्षस्य हेतुः ] मोक्षके कारण [वरं ] उत्कृष्ट
bhAvArtha:mokShanu.n ana.ntaj~nAnAdirUp phaL jANIne samasta rAgAdinA tyAgathI tenA arthe
ja nira.ntar shuddhAtmAnI bhAvanA karavI joIe. 11.
e pramANe bIjA mahAdhikAramA.n mokShaphaLanA kathanarUpe svata.ntra ek dohakasUtra samApta thayu.n.
tyAr paChI ogaNIs sUtro sudhI nishchayavyavahAramokShamArganA vyAkhyAnanu.n sthaL kahe
Che :te A pramANe :
adhikAr-2 : dohA-12 ]paramAtmaprakAsh: [ 219