Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
shrI diga.nbar jain svAdhyAyama.ndir TrasTa, sonagaDh - 364250
bhAvArtha : — have lokAlokanA prakAshak kevaLaj~nAnarUp svasa.nvedan vaDe traN lokanA
guru Che te siddhone hu.n pharI namaskAr karu.n Chu.n, ke je tIrtha.nkar paramadevo, bharat, rAmacha.ndra,
pA.nDavo Adi pUrvakALe vItarAg nirvikalpa svasa.nvedanaj~nAnanA baLathI nij shuddha AtmasvarUpane
pAmIne karmano kShay karI hAl nirvANamA.n sadA kALane mATe birAjI rahyA Che, emA.n kA.nI
sha.nkA nathI.❃
tyAr paChI jo ke shuddha AtmAo siddha bhagava.nto-vyavahAranayathI muktishilA upar
ते पुणु वंदउं सिद्धगण तान् पुनर्वन्दे सिद्धगणान् । किंविशिष्टान् । जे णिव्वाणि वसंति
ये निर्वाणे मोक्षपदे वसन्ति तिष्ठन्ति । पुनरपि कथंभूता ये । णाणिं तिहुयणि गरुया वि
भवसायरि ण पडंति ज्ञानेन त्रिभुवनगुरुका अपि भवसागरे न पतन्ति । अत ऊर्ध्वं विशेषः ।
तथाहि – तान् पुनर्वन्देऽहं सिद्धगणान् ये तीर्थंकरपरमदेवभरतराधवपाण्डवादयः पूर्वकाले
वीतरागनिर्विकल्पस्वसंवेदनज्ञानबलेन स्वशुद्धात्मस्वरूपं प्राप्य कर्मक्षयं कृत्वेदानीं निर्वाणे तिष्ठन्ति
सदापि न संशयः । तानपि कथंभूतान् । लोकालोकप्रकाशकेवलज्ञानस्वसंवेदनत्रिभुवनगुरून्१।
त्रैलोक्यालोकनपरमात्मस्वरूपनिश्चयव्यवहारपदपदार्थव्यवहारनयकेवलज्ञानप्रकाशेन समाहितस्व-
स्वरूपभूते निर्वाणपदे तिष्ठन्ति यतः ततस्तन्निर्वाणपदमुपादेयमिति तात्पर्यार्थः ।।४।।
अतः ऊर्ध्वं यद्यपि व्यवहारनयेन मुक्ति शिलायां तिष्ठन्ति शुद्धात्मनः हि सिद्धास्तथापि
18 ]yogIndudevavirachit: [ adhikAr-1 : dohA-4
पतन्ति ] नहिं पडते हैं ।
भावार्थ : — जो भारी होता है, वह गुरुतर होता है, और जलमें डूब जाता है, वे
भगवान त्रैलोक्यमें गुरु हैं, परंतु भव-सागरमें नहीं पड़ते हैं । उन सिद्धोंको मैं वंदता हूँ, जो
तीर्थंकरपरमदेव, तथा भरत, सगर, राघव, पांडवादिक पूर्वकालमें वीतरागनिर्विकल्प
स्वसंवेदनज्ञानके बलसे निजशुद्धात्मस्वरूप पाके, कर्मोंका क्षयकर, परमसमाधानरूप निर्वाण
-पदमें विराज रहे हैं उनको मेरा नमस्कार होवे यह सारांश हुआ ।।४।।
आगे यद्यपि वे सिद्ध परमात्मा व्यवहारनयकर लोकालोकको देखते हुए मोक्षमें तिष्ठ
1. pAThAntar : — गुरून् त्रैलोक्या लोकनपरमात्मस्वरूपनिश्चयव्यवहारपदार्थव्यवहारनयकेवलज्ञानप्रकाशनगुरुकान् ।
लोकालोकनं परमात्मस्वरूपावलोकनं निश्चयेन पुद्गलादिपदार्थावलोकनं व्यवहारनयेन केवलज्ञानप्रकाशेन
❃ te siddho kevA Che? lokAlok prakAshe Che te kevaLaj~nAn prApta siddho Che. vyavahAranayathI traN lok prakAshak
paramAtmA nishchayathI svasvarUpamA.n rahelA siddho nirvANapadamA.n sthit Che. AthI ahI.n nirvANapad upAdey Che. evo
tAtparyArtha Che. 4.