Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ಶ್ರೀ ದಿಗಂಬರ ಜೈನ ಸ್ವಾಧ್ಯಾಯಮಂದಿರ ಟ್ರಸ್ಟ, ಸೋನಗಢ - ೩೬೪೨೫೦
೩೪೪ ]ಯೋಗೀನ್ದುದೇವವಿರಚಿತ: [ ಅಧಿಕಾರ-೨ : ದೋಹಾ-೭೫
मथितेन करु करो हस्तः चोप्पडउ ण होइ चिक्कनः स्निग्धो न भवतीति । अत्र यथा
बहुतरमपि सलिले मथितेऽपि हस्तः स्निग्धो न भवति, तथा वीतरागशुद्धात्मानुभूतिलक्षणेन
ज्ञानेन विना बहुनापि तपसा मोक्षो न भवतीति तात्पर्यम् ।।७४।।
अथ निश्चयनयेन यन्निजात्मबोधज्ञानबाह्यं ज्ञानं तेन प्रयोजनं नास्तीत्यभिप्रायं मनसि
संप्रधार्य सूत्रमिदं प्रतिपादयति —
२०२) जं णिय-बोहहँ बाहिरउ णाणु वि कज्जु ण तेण ।
दुक्खहँ कारणु जेण तउ जीवहँ होइ खणेण ।।७५।।
यत् निजबोधाद्बाह्यं ज्ञानमपि कार्यं न तेन ।
दुःखस्य कारणं येन तपः जीवस्य भवति क्षणेन ।।७५।।
जं इत्यादि । जं यत् णिय-बोहहं बाहिरउ दानपूजातपश्चरणादिकं कृत्वापि
ವೀತರಾಗ ಶುದ್ಧ ಆತ್ಮಾನೀ ಅನುಭೂತಿರೂಪ ಜ್ಞಾನ ವಿನಾ ಬಹು ತಪ ಕರವಾಥೀ ಪಣ ಮೋಕ್ಷ ಥತೋ ನಥೀ. ಏ
ತಾತ್ಪರ್ಯ ಛೇ. ೭೪.
ಹವೇ, ನಿಶ್ಚಯನಯಥೀ ಜೇ ಆತ್ಮಬೋಧರೂಪ ಜ್ಞಾನಥೀ ಬಾಹ್ಯ (ರಹಿತ) ಜ್ಞಾನ ಛೇ ತೇನಾಥೀ ಕಾಂಈ ಪಣ
ಪ್ರಯೋಜನ ನಥೀ, ಏವೋ ಅಭಿಪ್ರಾಯ ಮನಮಾಂ ರಾಖೀನೇ ಆ ಸೂತ್ರ ಕಹೇ ಛೇ : —
ಭಾವಾರ್ಥ: — ದಾನ, ಪೂಜಾ, ತಪಶ್ಚರಣಾದಿಕ ಕರೀನೇ ಪಣ ದೇಖೇಲಾ, ಸಾಂಭಳೇಲಾ ಅನೇ ಅನುಭವೇಲಾ
महान् तप करो, तो भी मोक्ष नहीं होता । क्योंकि सम्यग्ज्ञानका लक्षण वीतराग शुद्धात्माकी
अनुभूति है, वही मोक्षका मूल है । वह सम्यग्ज्ञान-सम्यग्दर्शनादिसे भिन्न नहीं है, तीनों एक
हैं ।।७४।।
आगे निश्चयकर आत्मज्ञानसे बहिर्मुख बाह्य पदार्थोंका ज्ञान है, उससे प्रयोजन नहीं
सधता, ऐसा अभिप्राय मनमें रखकर कहते हैं —
गाथा – ७५
अन्वयार्थ : — [यत् ] जो [निजबोधात् ] आत्मज्ञानसे [बाह्यं ] बाहर (रहित)
[ज्ञानमपि ] शास्त्र वगैरका ज्ञान भी है, [तेन ] उस ज्ञानसे [कार्यं न ] कुछ काम नहीं, [येन ]
क्योंकि [तपः ] वीतरागस्वसंवेदनज्ञान रहित तप [क्षणेन ] शीघ्र ही [जीवस्य ] जीवको
[दुःखस्य कारणं ] दुःखका कारण [भवति ] होता है ।
भावार्थ : — निदानबंध आदि तीन शल्योंको आदि ले समस्त विषयाभिलाषरूप