Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ಶ್ರೀ ದಿಗಂಬರ ಜೈನ ಸ್ವಾಧ್ಯಾಯಮಂದಿರ ಟ್ರಸ್ಟ, ಸೋನಗಢ - ೩೬೪೨೫೦
೩೫೦ ]ಯೋಗೀನ್ದುದೇವವಿರಚಿತ: [ ಅಧಿಕಾರ-೨ : ದೋಹಾ-೮೦
वीतरागपरमाह्लादरूपशुद्धात्मानुभूतिविपरीतं निजोपार्जितं शुभाशुभकर्मफ लं मोहइं निर्मोह-
शुद्धात्मप्रतिकूलमोहोदयेन जो जि करेइ य एव पुरुषः करोति । कम् । भाउ भावं
परिणामम् । किंविशिष्टम् । असुंदरु सुंदरु वि अशुभं शुभमपि सो पर स एव भावः
कम्मु जणेइ शुभाशुभं कर्म जनयति । अयमत्र भावार्थ । उदयागते कर्मणि योऽसौ
स्वस्वभावच्युतः सन् रागद्वेषौ करोति स एवः कर्म बध्नाति ।।७९।।
अथ उदयागतेकर्मानुभवे योऽसौ रागद्वेषौ न करोति स कर्म न बध्नातीति कथयति —
२०७) भुंजंतु वि णिय-कम्म-फ लु जो तहिँ राउ ण जाइ ।
सो णवि बंधइ कम्मु पुणु संचिउ जेण विलाइ ।।८०।।
भुञ्जानोऽपि निजकर्मफ लं यः तत्र रागं न याति ।
स नैव बध्नाति कर्म पुनः संचितं येन विलीयते ।।८०।।
ಭಾವಾರ್ಥ: — ಜೇ ಪುರುಷ ವೀತರಾಗ ಪರಮ ಆಹ್ಲಾದರೂಪ ಶುದ್ಧ ಆತ್ಮಾನೀ ಅನುಭೂತಿಥೀ
ವಿಪರೀತ ಸ್ವೋಪಾರ್ಜಿತ (ಪೋತೇ ಉಪಾರ್ಜಿತ ಕರೇಲಾ) ಶುಭಾಶುಭಕರ್ಮನಾ ಫಳನೇ ಭೋಗವತೋ ಥಕೋ ಪಣ
ನಿರ್ಮೋಹ ಏವಾ ಶುದ್ಧ ಆತ್ಮಾಥೀ ಪ್ರತಿಕೂಳ ಮೋಹೋದಯಥೀ ಶುಭ-ಅಶುಭ (ಸಾರಾ-ನರಸಾ) ಪರಿಣಾಮನೇ ಕರೇ
ಛೇ ತೇ ಜ (ತೇ ಭಾವ ಜ) ಶುಭಾಶುಭ ಕರ್ಮ ಉಪಜಾವೇ ಛೇ.
ಅಹೀಂ, ಏ ಭಾವಾರ್ಥ ಛೇ ಕೇ ಜೇ ಕೋಈ ಸ್ವಭಾವಭಾವಥೀ ಚ್ಯುತ ಥತೋ ಉದಯಾಗತ ಕರ್ಮಮಾಂ ರಾಗ
-ದ್ವೇಷ ಕರೇ ಛೇ ತೇ ಜ ಕರ್ಮ ಬಾಂಧೇ ಛೇ. ೭೯.
ಹವೇ, ಉದಯಮಾಂ ಆವೇಲಾ ಕರ್ಮನಾ ಅನುಭವಮಾಂ ಜೇ ರಾಗ-ದ್ವೇಷ ಕರತೋ ನಥೀ ತೇ ಕರ್ಮ ಬಾಂಧತೋ
ನಥೀ, ಏಮ ಕಹೇ ಛೇ : —
रागादिक विभाव उनसे उपार्जन किये गये शुभ-अशुभ कर्म उनके फ लको भोगता हुआ जो
अज्ञानी जीव मोहके उदयसे हर्ष-विषाद भाव करता है, वह नये कर्मोंका बंध करता है । सारांश
यह है कि, जो निज स्वभावसे च्युत हुआ उदयमें आये हुए कर्मोंमें राग द्वेष करता है, वही
कर्मोंको बाँधता है ।।७९।।
आगे जो उदय प्राप्त कर्मोंमें राग-द्वेष नहीं करता, वह कर्मोंको भी नहीं बाँधता, ऐसा
कहते हैं —
गाथा – ८०
अन्वयार्थ : — [निजकर्मफ लं ] अपने बाँधे हुए कर्मोंके फ लको [भुंजानोऽपि ] भोगता