Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ಶ್ರೀ ದಿಗಂಬರ ಜೈನ ಸ್ವಾಧ್ಯಾಯಮಂದಿರ ಟ್ರಸ್ಟ, ಸೋನಗಢ - ೩೬೪೨೫೦
೩೫೮ ]ಯೋಗೀನ್ದುದೇವವಿರಚಿತ: [ ಅಧಿಕಾರ-೨ : ದೋಹಾ-೮೪
संवेदनरूपः स एव बोधो ग्राह्यो न चान्यः । तेनानुबोधेन विना शास्त्रे पठितेऽपि मूढो
भवतीति । अत्र यः कोऽपि परमात्मबोधजनकमल्पशास्त्रं ज्ञात्वापि वीतरागभावनां करोति
स सिद्धयतीति । तथा चोक्त म् — ‘‘वीरा वेरग्गपरा थोवं पि हु सिक्खिऊण सिज्झंति । ण
हु सिज्झंति विरागेण विणा पढिदेसु वि सव्वसत्थेसु ।।’’ परं किन्तु — ‘‘अक्खरडा जोयंतु
ठिउ अप्पि ण दिण्णउ चित्तु । कणविरउ पलालु जिमु पर संगहिउ बहुत्तु ।।’’ इत्यादि
पाठमात्रं गृहीत्वा परेषां बहुशास्त्रज्ञानिनां दूषणा न कर्तव्या । तैर्बहुश्रुतैरप्यन्येषा-
मल्पश्रुततपोधनानां दूषणा न कर्तव्या । कस्मादिति चेत् । दूषणे कृते सति परस्परं
ಉತ್ಪನ್ನ ಜೇ ವೀತರಾಗಸ್ವಸಂವೇದನರೂಪ ಬೋಧ ಛೇ ತೇ ಜ ಬೋಧ ಗ್ರಾಹ್ಯ ಛೇ, ಪಣ ಅನ್ಯ (ಬೀಜೋ ಬೋಧ)
ನಹಿ. ತೇ ಅನುಬೋಧ ವಿನಾ (ವೀತರಾಗ ಸ್ವಸಂವೇದನರೂಪ ಜ್ಞಾನ ವಿನಾ) ಶಾಸ್ತ್ರ ಭಣ್ಯೋ ಹೋವಾ ಛತಾಂ ಪಣ
ಮೂಢ ಛೇ.
ಅಹೀಂ, ಜೇ ಕೋಈ ಪಣ ಪರಮಾತ್ಮಬೋಧನಾ ಉತ್ಪನ್ನ ಕರನಾರ ಅಲ್ಪ ಶಾಸ್ತ್ರ ಜಾಣೀನೇ ಪಣ
ವೀತರಾಗ ಭಾವನಾ ಕರೇ ಛೇ ತೇ ಸಿದ್ಧ ಥಾಯ ಛೇ. ಕಹ್ಯುಂ ಪಣ ಛೇ ಕೇ — ‘‘वीरा वेरग्गपरा थोवं पि हु
सिक्खिऊण सिज्झंति । ण हु सिज्झंति विरागेण विणा पढिदेसु वि सव्वसत्थेसु’’ (ಅರ್ಥ: — ವೈರಾಗ್ಯಮಾಂ
ತತ್ಪರ ವೀರೋ ಥೋಡಾಕ ಶಾಸ್ತ್ರನೇ ಶೀಖೀನೇ ಪಣ ಶುದ್ಧ ಥಾಯ ಛೇ ಪಣ ಸರ್ವ ಶಾಸ್ತ್ರೋ ಭಣವಾ ಛತಾಂ ಪಣ
ಜೀವ ವೈರಾಗ್ಯ ವಿನಾ ಸಿದ್ಧಿ ಪಾಮತೋ ನಥೀ) ವಳೀ ಕಹ್ಯುಂ ಛೇ ಕೇ ‘‘अक्खरडा जोयंतु ठिउ अप्पि ण दिण्णउ
चित्तु । कणविरउ पलालु जिमु पर संगहिउ बहुत्तु ।। (ದೋಹಾ ಪಾಹುಡ ೮೪) (ಅರ್ಥ: — ಜೇ ಶಾಸ್ತ್ರೋನಾ
ಅಕ್ಷರೋನೇ ಜ ಜುಏ ಛೇ ಪಣ ಚಿತ್ತನೇ ಪೋತಾನಾ ಆತ್ಮಾಮಾಂ ಸ್ಥಿರ ಕರತೋ ನಥೀ ತೋ ಮಾನೋ ಕೇ ತೇಣೇ
ಅನಾಜನಾ ಕಣೋಥೀ ರಹಿತ ಘಣುಂ ಪರಾಳ ನಿರರ್ಥಕ ಸಂಗ್ರಹ ಕರವಾ ಜೇವುಂ ಕರ್ಯುಂ) ಇತ್ಯಾದಿ ಪಾಠ ಮಾತ್ರ ಗ್ರಹೀನೇ
ಅನೇ ಬಹು ಶಾಸ್ತ್ರನಾ ಜಾಣನಾರಾಓನೇ ದೋಷ ನ ದೇವೋ. ತೇ ಬಹುಶ್ರುತಜ್ಞೋಏ ಪಣ ಅನ್ಯ ಅಲ್ಪಶ್ರುತಜ್ಞ
अध्यात्म - शास्त्रोंमें प्रशंसा की गयी है । इसलिये स्वसंवेदन ज्ञानके बिना शास्त्रोंके पढ़े हुए भी
मूर्ख हैं । और जो कोई परमात्मज्ञानके उत्पन्न करनेवाले (छोटे) थोड़े शास्त्रोंको भी जानकर
वीतराग स्वसंवेदनज्ञानकी भावना करते हैं, वे मुक्त हो जाते हैं । ऐसा ही कथन ग्रन्थोंमें
हरएक जगह कहा है, कि वैराग्यमें लगे हुए जो मोहशत्रुको जीतनेवाले हैं, वे थोड़े शास्त्रोंको
ही पढ़कर सुधर जाते हैं — मुक्त हो जाते हैं, और वैराग्यके बिना सब शास्त्रोंको पढ़ते हुए भी
मुक्त नहीं होते । यह निश्चय जानना परंतु यह कथन अपेक्षासे है । इस बहानेसे शास्त्र
पढ़नेका अभ्यास नहीं छोड़ना, और जो विशेष शास्त्रके पाठी हैं, उनको दूषण न देना । जो
शास्त्रके अक्षर बता रहा है, और आत्मामें चित्त नहीं लगाया वह ऐसे जानना कि जैसे किसीने
कण रहित बहुत भूसेका ढेर कर लिया हो, वह किसी कामका नहीं है । इत्यादि पीठिकामात्र
सुनकर जो विशेष शास्त्रज्ञ हैं, उनकी निंदा नहीं करनी, और जो बहुश्रुत हैं, उनको भी अल्प
शास्त्रज्ञोंकी निंदा नहीं करनी चाहिए । क्योंकि परके दोष ग्रहण करनेसे राग-द्वेषकी उत्पत्ति