Parmatma Prakash (Gujarati Hindi) (Malayalam transliteration). Gatha-36 (Adhikar 1).

< Previous Page   Next Page >


Page 67 of 565
PDF/HTML Page 81 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ശ്രീ ദിഗംബര ജൈന സ്വാധ്യായമംദിര ട്രസ്ട, സോനഗഢ - ൩൬൪൨൫൦
अथ शुद्धात्मप्रतिपक्षभूतकर्मदेहप्रतिबद्धोऽप्यात्मा निश्चयनयेन सकलो न भवतीति
ज्ञापयति
३६) कम्म-णिबद्धु वि जोइया देहि वसंतु वि जो जि
होइ ण सयलु कया वि फु डु मुणि परमप्पउ सो जि ।।३६।।
कर्मनिबद्धोऽपि योगिन् देहे वसन्नपि य एव
भवति न सकलः कदापि स्फु टं मन्यस्व परमात्मानं तमेव ।।३६।।
कर्मनिबद्धोऽपि हे योगिन् देहे वसन्नपि य एव न भवति सकलः क्वापि काले स्फु टं
मन्यस्व जानीहि परमात्मानं तमेवेति अतो विशेषःपरमात्मभावनाविपक्षभूतैः रागद्वेषमोहैः
समुपार्जितैः कर्मभिरशुद्धनयेन बद्धोऽपि तथैव देहस्थितोऽपि निश्चयनयेन सकलः सदेहो न
आगे शुद्धात्मासे जुदे कर्म और शरीर इन दोनोंकर अनादिकर बँधा हुआ यह आत्मा
है, तो भी निश्चयनयकर शरीरस्वरूप नहीं है, यह कहते हैं
गाथा३६
अन्वयार्थ :[योगिन् ] हे योगी [यः ] जो यह आत्मा [कर्मनिबद्धोऽपि ] यद्यपि
कर्मोंसे बँधा है, [देहे वसन्नपि ] और देहमें रहता भी है, [कदापि ] परंतु कभी [सकलः न
भवति ] देहरूप नहीं होता, [तमेव ] उसीको तू [परमात्मानं ] परमात्मा [स्फु टं ] निश्चयसे
[मन्यस्व ] जान
भावार्थ :परमात्माकी भावनासे विपरीत जो राग, द्वेष, मोह हैं, उनकर यद्यपि
व्यवहारनयसे बँधा है, और देहमें तिष्ठ रहा है, तो भी निश्चयनयसे शरीररूप नहीं है, उससे जुदा
ही है, किसी कालमें भी यह जीव जड़ तो न हुआ, न होगा, उसे हे प्रभाकरभट्ट, परमात्मा
ഹവേ ശുദ്ധ ആത്മാഥീ പ്രതിപക്ഷഭൂത കര്മ അനേ ദേഹഥീ പ്രതിബദ്ധ ഹോവാ ഛതാം പണ ആത്മാ
നിശ്ചയഥീ ദേഹരൂപ ഥതോ നഥീ ഏമ കഹേ ഛേ :
ഭാവാര്ഥ :അശുദ്ധനയഥീ പരമാത്മാനീ ഭാവനാഥീ വിപക്ഷഭൂത രാഗദ്വേഷമോഹഥീ ഉപാര്ജിത
കര്മോഥീ ബംധായേലോ ഹോവാ ഛതാം പണ, തേമ ജ ദേഹമാം രഹേവാ ഛതാം പണ, നിശ്ചയഥീ ജേ ക്യാരേയ
ദേഹരൂപ ഥതോ നഥീ, തേ പരമാത്മാനേ ജ ഹേ പ്രഭാകരഭട്ട! തും ജാണ, വീതരാഗ-സ്വസംവേദനജ്ഞാനഥീ
ഭാവ ഏവോ അര്ഥ ഛേ.
അത്രേ നിര്വികല്പ സമാധിമാം ജേഓ രത ഛേ തേമനേ സദായ തേ പരമാത്മാ ഉപാദേയ ഛേ, പരംതു
അധികാര-൧ : ദോഹാ-൩൬ ]പരമാത്മപ്രകാശ: [ ൬൭