Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
੧੪੨ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੧ : ਦੋਹਾ-੮੫
करोति, अपि तु सर्वं करोत्येवेति । अत्र तात्पर्यम् । मिथ्याद्रष्टिर्जीवो वीतरागनिर्विकल्प-
समाधिसमुत्पन्नपरमानन्दपरमसमरसीभावरूपसुखरसापेक्षया निश्चयेन दुःखरूपानपि विषयान्
सुखहेतून् मत्वा अनुभवतीत्यर्थः ।।८४।। एवं त्रिविधात्मप्रतिपादकप्रथममहाधिकारमध्ये ‘पज्जय –
रत्तउ जीवडउ’ इत्यादिसूत्राष्टकेन मिथ्याद्रष्टिपरिणतिव्याख्यानस्थलं समाप्तम् ।।
तदनन्तरं सम्यग्द्रष्टिभावनाव्याख्यानमुख्यत्वेन ‘कालु लहेविणु’ इत्यादि सूत्राष्टकं
कथ्यते । अथ —
८५) कालु लहेविणु जोइया जिमु जिमु मोहु गलेइ ।
तिमु तिमु दंसणु लहइ जिउ णियमेँ अप्पु मुणेइ ।।८५।।
कालं लब्ध्वा योगिन् यथा यथा मोहः गलति ।
तथा तथा दर्शनं लभते जीवः नियमेन आत्मानं मनुते ।।८५।।
समझकर सेवन करता है, सो इनमें सुख नहीं हैं ।।८४।।
इसप्रकार तीन तरहकी आत्माको कहनेवाले पहले महाधिकारमें ‘‘जिउ मिच्छतें इत्यादि
आठ दोहोंमेंसे मिथ्यादृष्टिकी परिणतिका व्याख्यान समाप्त किया । इसके आगे सम्यग्दृष्टिकी
भावनाके व्याख्यानकी मुख्यतासे ‘‘काल लहेविणु’’ इत्यादि आठ दोहा-सूत्र कहते हैं —
गाथा – ८५
अन्वयार्थ : — [योगिन् ] हे योगी, [कालं लब्धवा ] काल पाकर [यथा यथा ] जैसा
जैसा [मोहः ] मोह [गलति ] गलता है-कम होता जाता है, [तथा तथा ] तैसा तैसा [जीवः ]
यह जीव [दर्शनं ] सम्यग्दर्शनको [लभते ] पाता है, फि र [नियमेन ] निश्चयसे [आत्मानं ]
अपने स्वरूपको [मनुते ] जानता है ।
ਪਰਮਸਮਰਸੀ ਭਾਵਰੂਪ ਸੁਖਰਸਨੀ ਅਪੇਕ੍ਸ਼ਾਏ ਨਿਸ਼੍ਚਯਥੀ ਦੁਃਖਰੂਪ ਵਿਸ਼ਯੋਨੇ ਪਣ ਸੁਖਨਾ ਹੇਤੁ ਮਾਨੀਨੇ
ਅਨੁਭਵੇ ਛੇ, ਏ ਤਾਤ੍ਪਯਾਰ੍ਥ ਛੇ. ੮੪.
ਏ ਪ੍ਰਮਾਣੇ ਤ੍ਰਣ ਪ੍ਰਕਾਰਨਾ ਆਤ੍ਮਾਨਾ ਪ੍ਰਤਿਪਾਦਕ ਪ੍ਰਥਮ ਮਹਾਧਿਕਾਰਮਾਂ ‘पज्जयरत्तउ जीवडउ’
ਇਤ੍ਯਾਦਿ ਆਠ ਸੂਤ੍ਰੋਥੀ ਮਿਥ੍ਯਾਦ੍ਰਸ਼੍ਟਿਨੀ ਪਰਿਣਤਿਨੁਂ ਵ੍ਯਾਖ੍ਯਾਨਸ੍ਥਲ਼ ਸਮਾਪ੍ਤ ਥਯੁਂ.
ਤ੍ਯਾਰ ਪਛੀ ਸਮ੍ਯਗ੍ਦ੍ਰਸ਼੍ਟਿਨੀ ਭਾਵਨਾਨਾ ਵ੍ਯਾਖ੍ਯਾਨਨੀ ਮੁਖ੍ਯਤਾਥੀ ‘कालु लहेविणु’ ਇਤ੍ਯਾਦਿ ਆਠ
ਗਾਥਾਸੂਤ੍ਰ ਕਹੇ ਛੇ.
ਹਵੇ (ਸਮ੍ਯਗ੍ਦ੍ਰਸ਼੍ਟਿ ਜੀਵਨੁਂ ਕਥਨ ਕਰੇ ਛੇ) : —