Parmatma Prakash (Gujarati Hindi) (Punjabi transliteration). Gatha-87 (Adhikar 1).

< Previous Page   Next Page >


Page 145 of 565
PDF/HTML Page 159 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
ਅਧਿਕਾਰ-੧ : ਦੋਹਾ-੮੭ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੧੪੫
८७) अप्पा बंभणु वइसु ण वि ण वि खत्तिउ ण वि सेसु
पुरिसु णउंसउ इत्थि ण वि णाणिउ मुणइ असेसु ।।८७।।
आत्मा ब्राह्मणः वैश्यः नापि नापि क्षत्रियः नापि शेषः
पुरुषः नपुंसकः स्त्री नापि ज्ञानी मनुते अशेषम् ।।८७।।
अप्पा बंभणु वइसु ण वि ण वि खत्तिउ ण वि सेसु पुरिसु णउंसउ इत्थि ण वि आत्मा
ब्राह्मणो न भवति वैश्योऽपि नैव नापि क्षत्रियो नापि शेषः शूद्रादिः पुरुषनपुंसकस्त्रीलिङ्गरूपोऽपि
नैव
तर्हि किंविशिष्टः णाणिउ मुणइ असेसु ज्ञानी ज्ञानस्वरूप आत्मा ज्ञानी सन् किं करोति
मनुते जानाति कम् अशेषं वस्तुजातं वस्तुसमूहमिति तद्यथा यानेव ब्राह्मणादिवर्णभेदान्
पंुल्लिङ्गादिलिङ्गभेदान् व्यवहारेण परमात्मपदार्थादभिन्नान् शुद्धनिश्चयेन भिन्नान् साक्षाद्धेयभूतान्
वीतरागनिर्विकल्पसमाधिच्युतो बहिरात्मा स्वात्मनि योजयति तानेव तद्विपरीतभावनारतोऽन्तरात्मा
आगे ब्राह्मणादि वर्ण आत्माके नहीं हैं, ऐसा वर्णन करते हैं
गाथा८७
अन्वयार्थ :[आत्मा ] आत्मा [ब्राह्मणः वैश्यः नापि ] ब्राह्मण नहीं है, वैश्य नहीं
है, [क्षत्रियः नापि ] क्षत्री भी नहीं है, [शेषः ] बाकी शुद्र भी [नापि ] नहीं है, [पुरुषः
नपुंसकः स्त्री नापि ] पुरुष, नपुंसक, स्त्रीलिंगरूप भी नहीं है, [ज्ञानी ] ज्ञानस्वरूप हुआ
[अशेषम् ] समस्त वस्तुओंको ज्ञानसे [मनुते ] जानता है
भावार्थ :जो ब्राह्मणादि वर्ण-भेद हैं, और पुरुष लिंगादि तीन लिंग हैं, वे यद्यपि
व्यवहारनयकर देहके सम्बन्धसे जीवके कहे जाते हैं, तो भी शुद्धनिश्चयनयकर आत्मासे भिन्न
हैं, और साक्षात् त्यागने योग्य हैं, उनको वीतरागनिर्विकल्पसमाधिसे रहित मिथ्यादृष्टि जीव अपने
जानता है, और उन्हींको मिथ्यात्वसे रहित सम्यग्दृष्टि जीव अपने नहीं समझता
आपको तो
ਹਵੇ (ਬ੍ਰਾਹ੍ਮਣਾਦਿ ਵਰ੍ਣ ਆਤ੍ਮਾਨੇ ਨਥੀ ਏਵੁਂ ਵਰ੍ਣਨ ਕਰੇ ਛੇ) :
ਭਾਵਾਰ੍ਥ:ਵੀਤਰਾਗਨਿਰ੍ਵਿਕਲ੍ਪ ਸਮਾਧਿਥੀ ਚ੍ਯੁਤ ਥਯੇਲੋ ਬਹਿਰਾਤ੍ਮਾ ਜੇ ਬ੍ਰਾਹ੍ਮਣਾਦਿ
ਵਰ੍ਣਭੇਦੋ, ਪੁਲ੍ਲਿਂਗਾਦਿ ਲਿਂਗਭੇਦੋ ਵ੍ਯਵਹਾਰਥੀ ਪਰਮਾਰ੍ਥਪਦਾਰ੍ਥਥੀ ਅਭਿਨ੍ਨ ਛੇ, ਸ਼ੁਦ੍ਧਨਿਸ਼੍ਚਯਨਯਥੀ ਭਿਨ੍ਨ
ਛੇ ਅਨੇ ਸਾਕ੍ਸ਼ਾਤ੍ ਹੇਯ ਛੇ ਤੇਮਨੇ ਪੋਤਾਨਾ ਆਤ੍ਮਾਮਾਂ ਜੋਡੇ ਛੇ, ਤੇਨਾਥੀ ਵਿਪਰੀਤ ਭਾਵਨਾਮਾਂ ਰਤ ਏਵੋ
ਅਨ੍ਤਰਾਤ੍ਮਾ ਤੇਮਨੇ ਸ੍ਵਸ਼ੁਦ੍ਧਾਤ੍ਮਸ੍ਵਰੂਪਮਾਂ ਯੋਜਤੋ ਨਥੀ. ਏ ਤਾਤ੍ਪਯਾਰ੍ਥ ਛੇ. ੮੭.