Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
੧੯੮ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੧ : ਦੋਹਾ-੧੨੩★੨
अथ स्थलखंख्याबाह्यं प्रक्षेपकद्वयं कथ्यते —
१२३) मणु मिलियउ परमेसरहँ परमेसरु वि मणस्स ।
बीहि वि समरसि हूवाहँ पुज्ज चडावउँ कस्स ।।१२३“२।।
मनः मिलितं परमेश्वरस्य परमेश्वरः अपि मनसः ।
द्वयोरपि समरसीभूतयोः पूजां समारोपयामि कस्य ।।१२३“२।।
मणु इत्यादि । मणु मनो विकल्परूपं मिलियउ मिलितं तन्मयं जातम् । कस्य
संबन्धित्वेन । परमेसरहं १परमेश्वरस्य परमेसरु वि मणस्स परमेश्वरोऽपि मनः संबन्धित्वेन लीनो
धारण करनेवाला मुनि होता है । अर्थात् ऐसे समभावके धारक शांतचित्त योगीश्वरोंके चित्तमें
चिदानंददेव तिष्ठता है ।।१२३।।
इसप्रकार इकतीस दोहा-सूत्रोंका-चूलिका स्थल कहा । चूलिका नाम अंतका है, सो
पहले स्थलका अंत यहाँ तक हुआ । आगे स्थलकी संख्यासे सिवाय दो प्रक्षेपक दोहा कहते
हैं —
गाथा – १२३❃२
अन्वयार्थ : — [मनः ] विकल्परूप मन [परमेश्वरस्य मिलितं ] भगवान् आत्मारामसे
मिल गया – तन्मयी हो गया [परमेश्वरः अपि ] और परमेश्वर भी [मनसः ] मनसे मिल गया
तो [द्वयोः अपि ] दोनों ही को [समरसीभूतयोः ] समरस (आपसमें एकमएक) होने पर
[कस्य ] किसकी अब मैं [पूजां समारोपयामि ] पूजा करूँ । अर्थात् निश्चयनयकर किसीको
पूजना, सामग्री चढ़ाना नहीं रहा ।
भावार्थ : — जब तक मन भगवानसे नहीं मिला था, तब तक पूजा करता था, और
जब मन प्रभुसे मिल गया, तब पूजाका प्रयोजन नहीं है । यद्यपि व्यवहारनयकर गृहस्थ-
ਏ ਪ੍ਰਮਾਣੇ ਏਕਤ੍ਰੀਸ ਸੂਤ੍ਰੋਥੀ ਚੂਲਿਕਾਸ੍ਥਲ਼ ਸਮਾਪ੍ਤ ਥਯੁਂ.
(ਚੂਲਿਕਾ ਨਾਮ ਅਂਤਨੁਂ ਛੇ, ਤੇ ਪਹੇਲਾ ਸ੍ਥਲ਼ਨੋ ਅਂਤ ਅਹੀਂ ਸੁਧੀ ਥਯੋ.)
ਹਵੇ, ਸ੍ਥਲ਼ਸਂਖ੍ਯਾਥੀ ਬਾਹ੍ਯ ਏਵਾ ਬੇ ਪ੍ਰਕ੍ਸ਼ੇਪਕੋ ਕਹੇ ਛੇ : —
ਭਾਵਾਰ੍ਥ: — ਜੋ ਕੇ ਵ੍ਯਵਹਾਰਨਯਥੀ ਗ੍ਰੁਹਸ੍ਥਾਵਸ੍ਥਾਮਾਂ ਵਿਸ਼ਯਕਸ਼ਾਯਰੂਪ ਦੁਰ੍ਧ੍ਯਾਨਨੀ ਵਂਚਨਾ ਅਰ੍ਥੇ
ਅਨੇ ਧਰ੍ਮਨੀ ਵ੍ਰੁਦ੍ਧਿ ਅਰ੍ਥੇ ਪੂਜਾ, ਅਭਿਸ਼ੇਕ, ਦਾਨਾਦਿ ਵ੍ਯਵਹਾਰ ਹੋਯ ਛੇ ਤੋਪਣ ਵੀਤਰਾਗ ਨਿਰ੍ਵਿਕਲ੍ਪ
੧ ਪਾਠਾਨ੍ਤਰ : — परमेश्वरस्य = परमोश्वरस्य परमात्मा