Parmatma Prakash (Gujarati Hindi) (Punjabi transliteration). Gatha-4 (Adhikar 2).

< Previous Page   Next Page >


Page 205 of 565
PDF/HTML Page 219 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
१३०) जइ जिय उत्तमु होइ णवि एयहँ सयलहँ सोइ
तो किं तिण्णि वि परिहरवि जिण वच्चहिँ पर-लोइ ।।।।
यदि जीव उत्तमो भवति नैव एतेभ्यः सकलेभ्यः स एव
ततः किं त्रीण्यपि परिहृत्य जिनाः व्रजन्ति परलोके ।।।।
जइ इत्यादि जइ यदि चेत् जिय हे ज्ाीव उत्तमु होइ णवि उत्तमो भवति नैव केभ्यः
एयहं सयलहं एतेभ्यः पूर्वोक्ते भ्यो धर्मादिभ्यः कतिसंख्योपेतेभ्यः सकलेभ्यः सो वि स एव
पूर्वोक्त ो मोक्षः तो ततः कारणात् किं किमर्थं तिण्णि वि परिहरवि त्रीण्यपि परिहृत्य त्यक्त्वा जिण
जिनाः कर्तारः वच्चहिं व्रजन्ति गच्छन्ति
कुत्र गच्छन्ति पर-लोइ परलोकशब्दवाच्ये परमात्मध्याने
न तु कायमोक्षे चेति तथाहिपरलोकशब्दस्य व्युत्पत्त्यर्थः कथ्यते परः उत्कृष्टो
मिथ्यात्वरागादिरहितः केवलज्ञानाद्यनन्तगुणसहितः परमात्मा परशब्देनोच्यते तस्यैवंगुणविशिष्टस्य
गाथा
अन्वयार्थ :[जीव ] हे जीव, [यदि ] जो [एतेभ्यः सकलेभ्यः ] इन सबोंसे [सः ]
मोक्ष [उत्तमः ] उत्तम [एव ] ही [नैव ] नहीं [भवति ] होता [ततः ] तो [जिनाः ]
श्रीजिनवरदेव [त्रीण्यपि ] धर्म, अर्थ, काम इन तीनोंको [परिहृत्य ] छोड़कर [परलोके ]
मोक्षमें [किं ] क्यों [व्रजंति ] जाते ? इसलिये जाते हैं कि मोक्ष सबसे उत्कृष्ट है
।।
भावार्थ :पर अर्थात् उत्कृष्ट मिथ्यात्व रागादि रहित केवलज्ञानादि अनंत गुण सहित
परमात्मा वह पर है, उस परमात्माका लोक अर्थात् अवलोकन वीतराग परमानंद समरसीभावका
अनुभव वह परलोक कहा जाता है, अथवा परमात्माको परमशिव कहते हैं, उसका जो
अवलोकन वह शिवलोक है, अथवा परमात्माका ही नाम परमब्रह्म है, उसका लोक वह
ਭਾਵਾਰ੍ਥ:‘ਪਰਲੋਕ’ ਸ਼ਬ੍ਦਨੋ ਵ੍ਯੁਤ੍ਪਤ੍ਤਿ ਅਰ੍ਥ ਕਹੇ ਛੇ. ਪਰ ਅਰ੍ਥਾਤ੍ ਉਤ੍ਕ੍ਰੁਸ਼੍ਟ, ‘ਪਰ’ ਸ਼ਬ੍ਦਥੀ
ਮਿਥ੍ਯਾਤ੍ਵ ਰਾਗਾਦਿ ਰਹਿਤ ਕੇਵਲ਼ਜ੍ਞਾਨਾਦਿ ਅਨਂਤ ਗੁਣ ਸਹਿਤ ਪਰਮਾਤ੍ਮਾ ਸਮਜਵੋ, ਤੇ ਗੁਣਵਿਸ਼ਿਸ਼੍ਟ
ਪਰਮਾਤ੍ਮਾਨੁਂ ਲੋਕਨ-ਅਵਲੋਕਨ-ਵੀਤਰਾਗਪਰਮਾਨਂਦਰੂਪ ਸਮਰਸੀਭਾਵਨੁਂ ਅਨੁਭਵਨ ਤੇ ਲੋਕ ਛੇ. ਏ
ਪ੍ਰਮਾਣੇ ‘ਪਰਲੋਕ’ ਸ਼ਬ੍ਦਨੋ ਅਰ੍ਥ ਛੇ. ਅਥਵਾ ‘ਪਰ’ ਸ਼ਬ੍ਦਥੀ ਪੂਰ੍ਵੋਕ੍ਤ ਲਕ੍ਸ਼ਣਵਾਲ਼ੋ ਪਰਮਾਤ੍ਮਾ ਸਮਜਵੋ.
ਨਿਸ਼੍ਚਯਥੀ ‘ਪਰਮਸ਼ਿਵ’ ਸ਼ਬ੍ਦਥੀ ਵਾਚ੍ਯ ਏਵੋ ਮੁਕ੍ਤਾਤ੍ਮਾ ‘ਸ਼ਿਵ’ ਸਮਜਵੋ, ਤੇਨੋ ਲੋਕ ਤੇ
ਸ਼ਿਵਲੋਕ ਛੇ. ਅਥਵਾ ‘ਪਰਮਬ੍ਰਹ੍ਮ’ ਸ਼ਬ੍ਦਥੀ ਵਾਚ੍ਯ ਏਵੋ ਮੁਕ੍ਤਾਤ੍ਮਾ ਪਰਮਬ੍ਰਹ੍ਮ ਸਮਜਵੋ, ਤੇਨੋ ਲੋਕ
ਤੇ ਬ੍ਰਹ੍ਮਲੋਕ ਛੇ. ਅਥਵਾ ‘ਪਰਮਵਿਸ਼੍ਣੁ’ ਸ਼ਬ੍ਦਥੀ ਵਾਚ੍ਯ ਏਵੋ ਮੁਕ੍ਤਾਤ੍ਮਾ ਵਿਸ਼੍ਣੁ ਸਮਜਵੋ, ਤੇਨੋ ਲੋਕ
ਤੇ ਵਿਸ਼੍ਣੁਲੋਕ ਛੇ. ਏ ਪ੍ਰਮਾਣੇ ‘ਪਰਲੋਕ’ ਸ਼ਬ੍ਦਥੀ ਮੋਕ੍ਸ਼ ਕਹ੍ਯੋ ਛੇ.
ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੪ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੨੦੫