Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
केवलज्ञानाद्यनन्तगुणव्यक्ति रूपस्य कार्यसमयसारभूतस्य हि परमात्मलाभो मोक्षो भवतीति । स च
केषाम् । पुत्रकलत्रममत्वस्वरूपप्रभृतिसमस्तविकल्परहितध्यानेन भावकर्मद्रव्यकर्मकलङ्करहितानां
भव्यानां भवतीति ज्ञानिनः कथयन्ति । अत्रायमेव मोक्षः पूर्वोक्त स्यानन्तसुखस्योपादेयभूतस्य
कारणत्वादुपादेय इति भावार्थः ।।१०।। एवं मोक्षमोक्षफ लमोक्षमार्गादिप्रतिपादकद्वितीय-
महाधिकारमध्ये सूत्रदशकेन मोक्षस्वरूपनिरूपणस्थलं समाप्तम् ।
अथ तस्यैव मोक्षस्यानन्तचतुष्टयस्वरूपं फ लं दर्शयति —
१३७) दंसणु णाणु अणंत – सुहु समउ ण तुट्टइ जासु ।
सो पर सासउ मोक्ख – फ लु बिज्जउ अत्थि ण तासु ।।११।।
दर्शनं ज्ञानं अनन्तसुखं समयं न त्रुटयति यस्य ।
तत् परं शाश्वतं मोक्षफ लं द्वितीयं अस्ति न तस्य ।।११।।
जिन्होंने भावकर्म और द्रव्यकर्मरूपी कलंक क्षय किये हैं, ऐसे जीवोंके निर्वाण होता है, ऐसा
ज्ञानीजन कहते हैं । यहाँ पर अनंत सुखका कारण होनेसे मोक्ष ही उपादेय है ।।१०।।
इसप्रकार मोक्षका फ ल और मोक्ष - मार्गका जिसमें कथन है, ऐसे दूसरे महाधिकारके
दस दोहोंमें मोक्षका स्वरूप दिखलाया ।
आगे मोक्षका फ ल अनंतचतुष्टय है, यह दिखलाते हैं —
गाथा – ११
अन्वयार्थ : — [यस्य ] जिस मोक्ष – पर्यायके धारक शुद्धात्माके [दर्शनं ज्ञानं
अनंतसुखं ] केवलदर्शन, केवलज्ञान, अनंतसुख और अनंतवीर्य इन अनंतचतुष्टयोंको आदि
देकर अनंत गुणोंका समूह [समयं न त्रुटयति ] एक समयमात्र भी नाश नहीं होता, अर्थात्
हमेशा अनंत गुण पाये जाते हैं । [तस्य ] उस शुद्धात्माके [तत् ] वही [परं ] निश्चयसे
[शाश्वतं फ लं ] हमेशा रहनेवाला मोक्षका फ ल [अस्ति ] है, [द्वितीयं न ] इसके सिवाय
ਅਹੀਂ ਆ ਜ ਮੋਕ੍ਸ਼, ਪੂਰ੍ਵੋਕ੍ਤ ਉਪਾਦੇਯਭੂਤ ਅਨਂਤ ਸੁਖਨੁਂ ਕਾਰਣ ਹੋਵਾਥੀ ਉਪਾਦੇਯ ਛੇ, ਏਵੋ
ਭਾਵਾਰ੍ਥ ਛੇ. ੧੦.
ਏ ਪ੍ਰਮਾਣੇ ਮੋਕ੍ਸ਼, ਮੋਕ੍ਸ਼ਫਲ਼ ਅਨੇ ਮੋਕ੍ਸ਼ਮਾਰ੍ਗਨਾ ਪ੍ਰਤਿਪਾਦਕ ਦ੍ਵਿਤੀਯ ਮਹਾਧਿਕਾਰਮਾਂ ਦਸ ਦੋਹਕ
ਸੂਤ੍ਰੋਥੀ ਮੋਕ੍ਸ਼ਸ੍ਵਰੂਪਨਾ ਨਿਰੂਪਣਨੁਂ ਸ੍ਥਲ਼ ਸਮਾਪ੍ਤ ਥਯੁਂ.
ਹਵੇ, ਤੇ ਮੋਕ੍ਸ਼ਨੁਂ ਫਲ਼ ਅਨਂਤਚਤੁਸ਼੍ਟਸ੍ਵਰੂਪ ਛੇ, ਏਮ ਦਰ੍ਸ਼ਾਵੇ ਛੇ : —
੨੧੮ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੧੧