Parmatma Prakash (Gujarati Hindi) (Punjabi transliteration).

< Previous Page   Next Page >


Page 220 of 565
PDF/HTML Page 234 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
जीवहं इत्यादि जीवहं जीवानां अथवा एकवचनपक्षे ‘जीवहो’ जीवस्य मोक्खहं हेउ
मोक्षस्य हेतुः कारणं व्यवहारनयेन भवतीति क्रियाध्याहारः कथंभूतम् वरु वरमुत्कृष्टम् किं
तत् दंसणु णाणु चरित्तु सम्यग्दर्शनज्ञानचारित्रत्रयम् ते पुणु तानि पुनः तिण्णि वि त्रीण्यपि
सम्यग्दर्शनज्ञानचारित्राणि अप्पु आत्मानमभेदनयेन मुणि मन्यस्व जानीहि त्वं हे प्रभाकरभट्ट
णिच्छएं निश्चयनयेन एहउ वुत्तु एवमुक्तं भणितं तिष्ठतीति
इदमत्र तात्पर्यम्
भेदरत्नत्रयात्मको व्यवहारमोक्षमार्गः साधको भवति अभेद रत्नत्रयात्मकः पुनर्निश्चयमोक्षमार्गः
साध्यो भवति, एवं निश्चयव्यवहारमोक्षमार्गयोः साध्यसाधकभावो ज्ञातव्यः सुवर्णसुवर्णपाषाणवत्
इति
तथा चोक्त म्‘‘सम्मद्दंसणणाणं चरणं मोक्खस्स कारणं जाणे ववहारा णिच्छयदो
तत्तियमइओ णिओ अप्पा ।।’’ ।।१२।।
अथ निश्चयरत्नत्रयपरिणतो निजशुद्धात्मैव मोक्षमार्गो भवतीति प्रतिपादयति
[दर्शनं ज्ञानं चारित्रम् ] दर्शन ज्ञान और चारित्र हैं [तानि पुनः ] फि र वे [त्रीण्यपि ] तीनों
ही [निश्चयेन ] निश्चयकर [आत्मानं ] आत्माको ही [मन्यस्व ] जाने [एवं ] ऐसा [उक्तम् ]
श्री वीतरागदेवने कहा है, ऐसा हे प्रभाक रभट्ट; तू जान
भावार्थ :भेदरत्नत्रयरूप व्यवहारमोक्षमार्ग साधक है, और अभेदरत्नत्रयरूप
निश्चयमोक्षमार्ग साधने योग्य है इसप्रकार निश्चय व्यवहारमोक्षमार्गका साध्य
साधकभाव, सुवर्ण सुवर्णपाषाणकी तरह जानना ऐसा ही कथन श्रीद्रव्यसंग्रहमें कहा है
‘‘सम्मद्दंसण’’ इत्यादि इसका अभिप्राय यह है कि सम्यग्दर्शन, सम्यग्ज्ञान, सम्यक्चारित्र ये
तीनों ही व्यवहारनयकर मोक्षके कारण जानने, और निश्चयसे उन तीनोंमयी एक आत्मा ही
मोक्षका कारण है
।।१२।।
आगे निश्चयरत्नत्रयरूप परिणत हुआ निज शुद्धात्मा ही मोक्षका मार्ग है, ऐसा कहते हैं
ਭਾਵਾਰ੍ਥ:ਭੇਦਰਤ੍ਨਤ੍ਰਯਾਤ੍ਮਕ ਵ੍ਯਵਹਾਰਮੋਕ੍ਸ਼ਮਾਰ੍ਗ ਸਾਧਕ ਛੇ ਅਨੇ ਅਭੇਦਰਤ੍ਨਤ੍ਰਯਾਤ੍ਮਕ
ਨਿਸ਼੍ਚਯਮੋਕ੍ਸ਼ਮਾਰ੍ਗ ਸਾਧ੍ਯ ਛੇ. ਏ ਪ੍ਰਮਾਣੇ ਨਿਸ਼੍ਚਯਵ੍ਯਵਹਾਰਮੋਕ੍ਸ਼ਮਾਰ੍ਗਨੋ ਸਾਧ੍ਯਸਾਧਕਭਾਵ ਸੁਵਰ੍ਣ ਅਨੇ
ਸੁਵਰ੍ਣਪਾਸ਼ਾਣਨੀ ਮਾਫਕ ਜਾਣਵੋ. (ਦ੍ਰਵ੍ਯਸਂਗ੍ਰਹਨੀ ਗਾਥਾ ੩੯ ਮਾਂ ਕਹ੍ਯੁਂ ਪਣ ਛੇ ਕੇ :‘‘सम्मद्दं सणणाणं
चरणं मोक्खस्स कारणं जाणे ववहार णिच्छयदो तत्तियमईओ णिओ अप्पा ।।’’ਅਰ੍ਥ:ਸਮ੍ਯਗ੍ਦਰ੍ਸ਼ਨ,
ਸਮ੍ਯਗ੍ਜ੍ਞਾਨ ਅਨੇ ਸਮ੍ਯਕ੍ਚਾਰਿਤ੍ਰਨੇ ਵ੍ਯਵਹਾਰਨਯਥੀ ਮੋਕ੍ਸ਼ਨੁਂ ਕਾਰਣ ਜਾਣੋ. ਸਮ੍ਯਗ੍ਦਰ੍ਸ਼ਨ, ਸਮ੍ਯਗ੍ਜ੍ਞਾਨ
ਅਨੇ ਸਮ੍ਯਕ੍ਚਾਰਿਤ੍ਰਮਯ ਨਿਜ ਆਤ੍ਮਾਨੇ ਨਿਸ਼੍ਚਯਥੀ ਮੋਕ੍ਸ਼ਨੁਂ ਕਾਰਣ ਜਾਣੋ) ੧੨.
ਹਵੇ, ਨਿਸ਼੍ਚਯਰਤ੍ਨਤ੍ਰਯਰੂਪੇ ਪਰਿਣਮੇਲੋ ਨਿਜਸ਼ੁਦ੍ਧਾਤ੍ਮਾ ਜ ਮੋਕ੍ਸ਼ਮਾਰ੍ਗ ਛੇ, ਏਮ ਕਹੇ ਛੇ :
੧ ਜੁਓ ਗੁਜਰਾਤੀ ਪਂਚਾਸ੍ਤਿਕਾਯ ਗਾਥਾ ੧੫੯ ਥੀ ੧੭੨ ਫੂਟਨੋਟ ਸਹਿਤ.
੨੨੦ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੧੨