Parmatma Prakash (Gujarati Hindi) (Punjabi transliteration). Gatha-19 (Adhikar 2).

< Previous Page   Next Page >


Page 234 of 565
PDF/HTML Page 248 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
परमानन्दैकरूपसुखामृतरसास्वादेन समरसीभावपरिणतस्वरूपत्वात् परमानन्दस्वभावः णियमिं
शुद्धनिश्चयेन जोइय हे योगिन् अप्पु तमित्थंभूतमात्मानं मुणि मन्यस्व जानीहि त्वम् पुनरपि
किंविशिष्टं जानीहि णिच्चु शुद्धद्रव्यार्थिकनयेन टङ्कोत्कीर्णज्ञायकैकस्वभावत्वान्नित्यम् पुनरपि
किंविशिष्टम् णिरंजणु मिथ्यात्वरागादिरूपाञ्जनरहितत्वान्निरञ्जनम् पुनश्च कथंभूतमात्मानं
जानीहि भाउ भावं विशिष्टपदार्थम् इति अत्रैवंगुणविशिष्टः शुद्धात्मैवोपादेय अन्यद्धेयमिति
तात्पर्यार्थः ।।१८।।
अथ
१४५) पुग्गलु छव्वहु मुत्तु वढ इयर अमुत्तु वियाणि
धम्माधम्मु वि गयठियहँ कारणु पभणहिँ णाणि ।।१९।।
पुद्गलः षड्विधः मूर्तः वत्स इतराणि अमूर्तानि विजानीहि
धर्माधर्ममपि गतिस्थित्योः कारणं प्रभणन्ति ज्ञानिनः ।।१९।।
अतिन्द्रिय सुखस्वरूप अमृतके रसके स्वादसे समरसी भावको परिणत हुआ है, ऐसा हे योगी;
शुद्ध निश्चयसे अपनी आत्माको ऐसा समझ, शुद्ध द्रव्यार्थिकनयसे बिना टाँकीका घडया हुआ
सुघटघाट ज्ञायक स्वभाव नित्य है
तथा मिथ्यात्व रागादिरूप अंजनसे रहित निरंजन है ऐसी
आत्माको तू भलीभाँति जान, जो सब पदार्थोंमें उत्कृष्ट है इन गुणोंसे मंडित शुद्ध आत्मा
ही उपादेय है, और सब तजने योग्य हैं ।।१८।।
आगे फि र भी कहते हैं
गाथा१९
अन्वयार्थ :[वत्स ] हे वत्स, तू [पुद्गलः ] पुद्गलद्रव्य [षड्विधः ] छह प्रकार
ਅਨੇ ਵ੍ਯਵਧਾਨਥੀ ਰਹਿਤ ਲੋਕਾਲੋਕ ਪ੍ਰਕਾਸ਼ਕ ਕੇਵਲ਼ਜ੍ਞਾਨਥੀ ਰਚਾਯੇਲ ਹੋਵਾਥੀ ਜ੍ਞਾਨਮਯ ਛੇ,
ਵੀਤਰਾਗਪਰਮਾਨਂਦ ਜ ਜੇਨੁਂ ਏਕ ਰੂਪ ਛੇ ਏਵਾ ਸੁਖਾਮ੍ਰੁਤਨਾ ਰਸਾਸ੍ਵਾਦਥੀ ਜੇਨੁਂ ਸ੍ਵਰੂਪ ਸਮਰਸੀਭਾਵਮਾਂ
ਪਰਿਣਮ੍ਯੁਂ ਹੋਵਾਥੀ ਪਰਮਾਨਂਦਸ੍ਵਭਾਵਵਾਲ਼ੋ ਛੇ. ਸ਼ੁਦ੍ਧਦ੍ਰਵ੍ਯਾਰ੍ਥਿਕਨਯਥੀ ਏਕ (ਕੇਵਲ਼) ਟਂਕੋਤ੍ਕੀਰ੍ਣ
ਜ੍ਞਾਯਕਸ੍ਵਭਾਵਵਾਲ਼ੋ ਹੋਵਾਥੀ ਨਿਤ੍ਯ ਛੇ, ਮਿਥ੍ਯਾਤ੍ਵ ਰਾਗਾਦਿ ਅਂਜਨ ਰਹਿਤ ਹੋਵਾਥੀ ਨਿਰਂਜਨ ਛੇ ਅਨੇ
ਏਕ ਵਿਸ਼ਿਸ਼੍ਟ ਪਦਾਰ੍ਥ ਛੇ.
ਅਹੀਂ ਆਵਾ ਗੁਣਵਾਲ਼ੋ ਸ਼ੁਦ੍ਧ ਆਤ੍ਮਾ ਜ ਉਪਾਦੇਯ ਛੇ, ਬਾਕੀਨੁਂ ਬਧੁਂਯ ਹੇਯ ਛੇ ਏਵੋ ਤਾਤ੍ਪਰ੍ਯਾਰ੍ਥ
ਛੇ. ੧੮.
ਹਵੇ, ਫਰੀ ਕਹੇ ਛੇ :
੨੩੪ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੧੯