Parmatma Prakash (Gujarati Hindi) (Punjabi transliteration). Gatha-25 (Adhikar 2).

< Previous Page   Next Page >


Page 248 of 565
PDF/HTML Page 262 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
गाथा२५
अन्वयार्थ :[जीव ] हे जीव, [अत्र जगति ] इस संसारमें [यानि द्रव्याणि
कथितानि ] जो द्रव्य कहे गये हैं, [तानि ] वे सब [लोकाकाशं धृत्वा ] लोकाकाशमें स्थित
हैं, लोकाकाश तो आधार है, और ये सब आधेय हैं, [एकत्वे मिलितानि ] ये द्रव्य एक क्षेत्र
में मिले हुए रहते हैं, एक क्षेत्रावगाही हैं, तो भी [स्वगुणेषु ] निश्चयनयकर अपने अपने गुणों
में ही [निवसंति ] निवास करते हैं, परद्रव्यसे मिलते नहीं हैं
भावार्थ :यद्यपि उपचरितअसद्भूतव्यवहारनयकर आधाराधेयभावसे एक
क्षेत्रावगाहकर तिष्ठ रहे हैं, तो भी शुद्ध पारिणामिक परमभाव ग्राहक शुद्ध द्रव्यार्थिकनयसे
परद्रव्यसे मिलनेरूप संकर
दोषसे रहित हैं, और अपने अपने सामान्य गुण तथा विशेष गुणोंको
(‘सगुणहिं’ ਤ੍ਰੀਜੀ ਵਿਭਕ੍ਤਿਨਾ ਅਂਤਵਾਲ਼ੁਂ ਕਰਣਸੂਚਕ ਆ ਪਦ ‘ਪੋਤਾਨਾ ਗੁਣੋਮਾਂ’ ਏਮ
ਅਧਿਕਰਣਨਾ (ਸਾਤਮੀ ਵਿਭਕ੍ਤਿਨਾ) ਅਰ੍ਥਵਾਲ਼ੁਂ ਕੇਵੀ ਰੀਤੇ ਥਯੁਂ? ਪੂਰ੍ਵੇ ਕਹ੍ਯੁਂ ਜ ਛੇ ਕੇ ਪ੍ਰਾਕ੍ਰੁਤ ਭਾਸ਼ਾਮਾਂ
ਕੋਈ ਵਾਰ ਕਾਰਕਵ੍ਯਭਿਚਾਰ ਅਨੇ ਲਿਂਗਵ੍ਯਭਿਚਾਰ ਥਾਯ ਛੇ.)
ਭਾਵਾਰ੍ਥ:ਜੋਕੇ ਪੂਰ੍ਵੋਕ੍ਤ ਛਏ ਦ੍ਰਵ੍ਯੋ ਉਪਚਰਿਤ ਅਸਦ੍ਭੂਤ-ਵ੍ਯਵਹਾਰਨਯਥੀ ਆਧਾਰ
-ਆਧੇਯ ਭਾਵਥੀ ਏਕਕ੍ਸ਼ੇਤ੍ਰਾਵਗਾਹੇ ਰਹੇ ਛੇ ਤੋਪਣ ਸ਼ੁਦ੍ਧਪਾਰਿਣਾਮਿਕ ਪਰਮ ਭਾਵਗ੍ਰਾਹਕ
ਸ਼ੁਦ੍ਧਦ੍ਰਵ੍ਯਾਰ੍ਥਿਕਨਯਥੀ ਸਂਕਰ ਵ੍ਯਤਿਕਰ ਦੋਸ਼ੋਨਾ ਪਰਿਹਾਰ ਵਡੇ ਪੋਤਪੋਤਾਨਾ ਸਾਮਾਨ੍ਯ ਵਿਸ਼ੇਸ਼ ਸ਼ੁਦ੍ਧ ਗੁਣੋਨੇ
ਛੋਡਤਾਂ ਨਥੀ.
१५१) लोयागासु धरेवि जिय कहियइँ दव्वइँ जाइँ
एक्कहिँ मिलियइँ इत्थु जगि सगुणहिँ णिवसहिँ ताइँ ।।२५।।
लोकाकाशं धृत्वा जीव कथितानि द्रव्याणि यानि
एकत्वे मिलितानि अत्र जगति स्वगुणेषु निवसन्ति तानि ।।२५।।
लोयागासु इत्यादि लोयागासु लोकाकाशं कर्मतापन्नं धरेवि धृत्वा मर्यादीकृत्य जिय
हे जीव अथवा लोकाकाशमाधारीकृत्वा ठियाइं आधेयरूपेण स्थितानि कानि स्थितानि
कहियइं दव्वइं जाइं कथितानि जीवादिद्रव्याणि यानि पुनः कथंभूतानि एक्कहिं मिलियइं
एकत्वे मिलितानि इत्थु जगि अत्र जगति सगुणहिं णिवसहिं निश्चयनयेन स्वकीयगुणेषु
निवसन्ति ‘सगुणहिं’ तृतीयान्तं करणपदं स्वगुणेष्वधिकरणं कथं जातमिति ननु कथितं पूर्व
੧ ਪਾਠਾਨ੍ਤਰ :कृत्य = कृत्वा
੨੪੮ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੨੫