Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
गाथा – २५
अन्वयार्थ : — [जीव ] हे जीव, [अत्र जगति ] इस संसारमें [यानि द्रव्याणि
कथितानि ] जो द्रव्य कहे गये हैं, [तानि ] वे सब [लोकाकाशं धृत्वा ] लोकाकाशमें स्थित
हैं, लोकाकाश तो आधार है, और ये सब आधेय हैं, [एकत्वे मिलितानि ] ये द्रव्य एक क्षेत्र
में मिले हुए रहते हैं, एक क्षेत्रावगाही हैं, तो भी [स्वगुणेषु ] निश्चयनयकर अपने अपने गुणों
में ही [निवसंति ] निवास करते हैं, परद्रव्यसे मिलते नहीं हैं ।
भावार्थ : — यद्यपि उपचरितअसद्भूतव्यवहारनयकर आधाराधेयभावसे एक
क्षेत्रावगाहकर तिष्ठ रहे हैं, तो भी शुद्ध पारिणामिक परमभाव ग्राहक शुद्ध द्रव्यार्थिकनयसे
परद्रव्यसे मिलनेरूप संकर – दोषसे रहित हैं, और अपने अपने सामान्य गुण तथा विशेष गुणोंको
(‘सगुणहिं’ ਤ੍ਰੀਜੀ ਵਿਭਕ੍ਤਿਨਾ ਅਂਤਵਾਲ਼ੁਂ ਕਰਣਸੂਚਕ ਆ ਪਦ ‘ਪੋਤਾਨਾ ਗੁਣੋਮਾਂ’ ਏਮ
ਅਧਿਕਰਣਨਾ (ਸਾਤਮੀ ਵਿਭਕ੍ਤਿਨਾ) ਅਰ੍ਥਵਾਲ਼ੁਂ ਕੇਵੀ ਰੀਤੇ ਥਯੁਂ? ਪੂਰ੍ਵੇ ਕਹ੍ਯੁਂ ਜ ਛੇ ਕੇ ਪ੍ਰਾਕ੍ਰੁਤ ਭਾਸ਼ਾਮਾਂ
ਕੋਈ ਵਾਰ ਕਾਰਕਵ੍ਯਭਿਚਾਰ ਅਨੇ ਲਿਂਗਵ੍ਯਭਿਚਾਰ ਥਾਯ ਛੇ.)
ਭਾਵਾਰ੍ਥ: — ਜੋਕੇ ਪੂਰ੍ਵੋਕ੍ਤ ਛਏ ਦ੍ਰਵ੍ਯੋ ਉਪਚਰਿਤ ਅਸਦ੍ਭੂਤ-ਵ੍ਯਵਹਾਰਨਯਥੀ ਆਧਾਰ
-ਆਧੇਯ ਭਾਵਥੀ ਏਕਕ੍ਸ਼ੇਤ੍ਰਾਵਗਾਹੇ ਰਹੇ ਛੇ ਤੋਪਣ ਸ਼ੁਦ੍ਧਪਾਰਿਣਾਮਿਕ ਪਰਮ ਭਾਵਗ੍ਰਾਹਕ
ਸ਼ੁਦ੍ਧਦ੍ਰਵ੍ਯਾਰ੍ਥਿਕਨਯਥੀ ਸਂਕਰ ਵ੍ਯਤਿਕਰ ਦੋਸ਼ੋਨਾ ਪਰਿਹਾਰ ਵਡੇ ਪੋਤਪੋਤਾਨਾ ਸਾਮਾਨ੍ਯ ਵਿਸ਼ੇਸ਼ ਸ਼ੁਦ੍ਧ ਗੁਣੋਨੇ
ਛੋਡਤਾਂ ਨਥੀ.
१५१) लोयागासु धरेवि जिय कहियइँ दव्वइँ जाइँ ।
एक्कहिँ मिलियइँ इत्थु जगि सगुणहिँ णिवसहिँ ताइँ ।।२५।।
लोकाकाशं धृत्वा जीव कथितानि द्रव्याणि यानि ।
एकत्वे मिलितानि अत्र जगति स्वगुणेषु निवसन्ति तानि ।।२५।।
लोयागासु इत्यादि । लोयागासु लोकाकाशं कर्मतापन्नं धरेवि धृत्वा मर्यादीकृत्य१ जिय
हे जीव अथवा लोकाकाशमाधारीकृत्वा ठियाइं आधेयरूपेण स्थितानि । कानि स्थितानि ।
कहियइं दव्वइं जाइं कथितानि जीवादिद्रव्याणि यानि । पुनः कथंभूतानि । एक्कहिं मिलियइं
एकत्वे मिलितानि । इत्थु जगि अत्र जगति सगुणहिं णिवसहिं निश्चयनयेन स्वकीयगुणेषु
निवसन्ति ‘सगुणहिं’ तृतीयान्तं करणपदं स्वगुणेष्वधिकरणं कथं जातमिति । ननु कथितं पूर्व
੧ ਪਾਠਾਨ੍ਤਰ : — कृत्य = कृत्वा
੨੪੮ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੨੫