Parmatma Prakash (Gujarati Hindi) (Punjabi transliteration). Gatha-32 (Adhikar 2).

< Previous Page   Next Page >


Page 266 of 565
PDF/HTML Page 280 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
੨੬੬ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੩੨
१५८) जे रयणत्तउ णिम्मलउ णाणिय अप्पु भणंति
ते आराहय सिवपयहँ णियअप्पा झायंति ।।३२।।
ते रत्नत्रयं निर्मलं ज्ञानिनः आत्मानं भणन्ति
ते आराधकाः शिवपदस्य निजात्मानं ध्यायन्ति ।।३२।।
जे इत्यादि ये केचन रयण-त्तउ रत्नत्रयम् कथंभूतम् णिम्मलउ निर्मलं
रागादिदोषरहितम् कथंभूता ये णाणिय ज्ञानिनः किं कुर्वन्ति अप्पु भणंति
पूर्वोक्त रत्नत्रयस्वरूपमेवात्मानं, आत्मस्वरूपं कर्मतापन्नं भणंति मन्यते ते आराहय ते पूर्वोक्त ाः
पुरुषाः आराधका भवन्ति
कस्य सिव-पयहं शिवपदस्य शिवशब्दवाच्यमोक्षपदस्य
मोक्षपदाराधकाः सन्तः किं कुर्वन्ति णिय-अप्पा झायंति निजात्मानं कर्मतापन्नं ध्यायन्ति
इति तथा च ये केचन वीतरागस्वसंवेदनज्ञानिनः परमात्मानं सम्यक्श्रद्धानज्ञानानुष्ठानलक्षणं
निश्चयरत्नत्रयमेवाभेदनयेन निजशुद्धात्मानं मन्यन्ते ते शिवशब्दवाच्यमोक्षपदाराधका भवन्ति
आराधकाः सन्तः किं ध्यायन्ति विशुद्धज्ञानदर्शनं स्वशुद्धात्मस्वरूपं निश्चयनयेन ध्यायन्ति
ਭਾਵਾਰ੍ਥ:ਜੇ ਕੋਈ ਜ੍ਞਾਨੀਓ ਨਿਰ੍ਮਲ਼-ਰਾਗਾਦਿ ਦੋਸ਼ ਰਹਿਤ-ਰਤ੍ਨਤ੍ਰਯਨੇ ਰਤ੍ਨਤ੍ਰਯਸ੍ਵਰੂਪ
ਆਤ੍ਮਾਨੇ ਜ-ਆਤ੍ਮਾਨੁਂ ਸ੍ਵਰੂਪ ਮਾਨੇ ਛੇ ਤੇ ਪੁਰੁਸ਼ੋ ‘ਸ਼ਿਵ’ ਪਦਥੀ ਵਾਚ੍ਯ ਏਵਾ ਮੋਕ੍ਸ਼ਪਦਨਾ ਆਰਾਧਕੋ
ਛੇ, ਮੋਕ੍ਸ਼ਪਦਨਾ ਆਰਾਧਕੋ ਨਿਜ ਆਤ੍ਮਾਨੇ ਧ੍ਯਾਵੇ ਛੇ.
ਵਿਸ੍ਤਾਰ :ਜੇ ਕੋਈ ਵੀਤਰਾਗ ਸ੍ਵਸਂਵੇਦਨਵਾਲ਼ਾ ਜ੍ਞਾਨੀਓ ਪਰਮਾਤ੍ਮਾਨੇ ਸਮ੍ਯਕ੍ਸ਼੍ਰਦ੍ਧਾਨ
ਸਮ੍ਯਗ੍ਜ੍ਞਾਨ, ਸਮ੍ਯਗ੍ਅਨੁਸ਼੍ਠਾਨਰੂਪ ਨਿਸ਼੍ਚਯਰਤ੍ਨਤ੍ਰਯਨੇ ਜ ਅਭੇਦਨਯਥੀ ਨਿਜ ਸ਼ੁਦ੍ਧ ਆਤ੍ਮਾਨੇ ਮਾਨੇ ਛੇ,
ਤੇਓ ‘ਸ਼ਿਵ’ ਸ਼ਬ੍ਦਥੀ ਵਾਚ੍ਯ ਏਵਾ ਮੋਕ੍ਸ਼ਪਦਨਾ ਆਰਾਧਕੋ ਛੇ.
ਤੇ ਆਰਾਧਕੋ ਕੋਨੇ ਧ੍ਯਾਵੇ ਛੇ? ਤੇ ਆਰਾਧਕੋ ਵਿਸ਼ੁਦ੍ਧਜ੍ਞਾਨਦਰ੍ਸ਼ਨਵਾਲ਼ਾ ਸ੍ਵਸ਼ੁਦ੍ਧਾਤ੍ਮਸ੍ਵਰੂਪਨੇ
गाथा३२
अन्वयार्थ :[ये ज्ञानिनः ] जो ज्ञानी [निर्मलं रत्नत्रयं ] निर्मल रागादि दोष रहित
रत्नत्रयको [आत्मानं ] आत्मा [भणंति ] कहते हैं [ते ] वे [शिवपदस्य आराधकाः ] शिवपदके
आराधक हैं, और वे ही [निजात्मानं ] मोक्षपदके आराधक हुए अपने आत्माको [ध्यायंति ]
ध्यावते हैं
।।
भावार्थ :जो कोई वीतराग, स्वसंवेदनज्ञानी, सम्यग्दर्शन, सम्यग्ज्ञान सम्यक्-
चारित्ररूप आत्माको मानते हैं, वे ही मोक्षपदके आराधक हुए निश्चयनयकर केवल