Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
੨੬੬ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੩੨
१५८) जे रयण – त्तउ णिम्मलउ णाणिय अप्पु भणंति ।
ते आराहय सिव – पयहँ णिय – अप्पा झायंति ।।३२।।
ते रत्नत्रयं निर्मलं ज्ञानिनः आत्मानं भणन्ति ।
ते आराधकाः शिवपदस्य निजात्मानं ध्यायन्ति ।।३२।।
जे इत्यादि । ये केचन रयण-त्तउ रत्नत्रयम् । कथंभूतम् । णिम्मलउ निर्मलं
रागादिदोषरहितम् । कथंभूता ये । णाणिय ज्ञानिनः । किं कुर्वन्ति । अप्पु भणंति
पूर्वोक्त रत्नत्रयस्वरूपमेवात्मानं, आत्मस्वरूपं कर्मतापन्नं भणंति मन्यते ते आराहय ते पूर्वोक्त ाः
पुरुषाः आराधका भवन्ति । कस्य । सिव-पयहं शिवपदस्य शिवशब्दवाच्यमोक्षपदस्य ।
मोक्षपदाराधकाः सन्तः किं कुर्वन्ति । णिय-अप्पा झायंति निजात्मानं कर्मतापन्नं ध्यायन्ति
इति । तथा च ये केचन वीतरागस्वसंवेदनज्ञानिनः परमात्मानं सम्यक्श्रद्धानज्ञानानुष्ठानलक्षणं
निश्चयरत्नत्रयमेवाभेदनयेन निजशुद्धात्मानं मन्यन्ते ते शिवशब्दवाच्यमोक्षपदाराधका भवन्ति ।
आराधकाः सन्तः किं ध्यायन्ति । विशुद्धज्ञानदर्शनं स्वशुद्धात्मस्वरूपं निश्चयनयेन ध्यायन्ति
ਭਾਵਾਰ੍ਥ: — ਜੇ ਕੋਈ ਜ੍ਞਾਨੀਓ ਨਿਰ੍ਮਲ਼-ਰਾਗਾਦਿ ਦੋਸ਼ ਰਹਿਤ-ਰਤ੍ਨਤ੍ਰਯਨੇ ਰਤ੍ਨਤ੍ਰਯਸ੍ਵਰੂਪ
ਆਤ੍ਮਾਨੇ ਜ-ਆਤ੍ਮਾਨੁਂ ਸ੍ਵਰੂਪ ਮਾਨੇ ਛੇ ਤੇ ਪੁਰੁਸ਼ੋ ‘ਸ਼ਿਵ’ ਪਦਥੀ ਵਾਚ੍ਯ ਏਵਾ ਮੋਕ੍ਸ਼ਪਦਨਾ ਆਰਾਧਕੋ
ਛੇ, ਮੋਕ੍ਸ਼ਪਦਨਾ ਆਰਾਧਕੋ ਨਿਜ ਆਤ੍ਮਾਨੇ ਧ੍ਯਾਵੇ ਛੇ.
ਵਿਸ੍ਤਾਰ : — ਜੇ ਕੋਈ ਵੀਤਰਾਗ ਸ੍ਵਸਂਵੇਦਨਵਾਲ਼ਾ ਜ੍ਞਾਨੀਓ ਪਰਮਾਤ੍ਮਾਨੇ ਸਮ੍ਯਕ੍ਸ਼੍ਰਦ੍ਧਾਨ
ਸਮ੍ਯਗ੍ਜ੍ਞਾਨ, ਸਮ੍ਯਗ੍ਅਨੁਸ਼੍ਠਾਨਰੂਪ ਨਿਸ਼੍ਚਯਰਤ੍ਨਤ੍ਰਯਨੇ ਜ ਅਭੇਦਨਯਥੀ ਨਿਜ ਸ਼ੁਦ੍ਧ ਆਤ੍ਮਾਨੇ ਮਾਨੇ ਛੇ,
ਤੇਓ ‘ਸ਼ਿਵ’ ਸ਼ਬ੍ਦਥੀ ਵਾਚ੍ਯ ਏਵਾ ਮੋਕ੍ਸ਼ਪਦਨਾ ਆਰਾਧਕੋ ਛੇ.
ਤੇ ਆਰਾਧਕੋ ਕੋਨੇ ਧ੍ਯਾਵੇ ਛੇ? ਤੇ ਆਰਾਧਕੋ ਵਿਸ਼ੁਦ੍ਧਜ੍ਞਾਨਦਰ੍ਸ਼ਨਵਾਲ਼ਾ ਸ੍ਵਸ਼ੁਦ੍ਧਾਤ੍ਮਸ੍ਵਰੂਪਨੇ
गाथा – ३२
अन्वयार्थ : — [ये ज्ञानिनः ] जो ज्ञानी [निर्मलं रत्नत्रयं ] निर्मल रागादि दोष रहित
रत्नत्रयको [आत्मानं ] आत्मा [भणंति ] कहते हैं [ते ] वे [शिवपदस्य आराधकाः ] शिवपदके
आराधक हैं, और वे ही [निजात्मानं ] मोक्षपदके आराधक हुए अपने आत्माको [ध्यायंति ]
ध्यावते हैं ।।
भावार्थ : — जो कोई वीतराग, स्वसंवेदनज्ञानी, सम्यग्दर्शन, सम्यग्ज्ञान सम्यक्-
चारित्ररूप आत्माको मानते हैं, वे ही मोक्षपदके आराधक हुए निश्चयनयकर केवल