Parmatma Prakash (Gujarati Hindi) (Punjabi transliteration). Gatha-58 (Adhikar 2).

< Previous Page   Next Page >


Page 315 of 565
PDF/HTML Page 329 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
भवन्ति बलदेवादिवदिति भावार्थः तथा चोक्त म्‘ऊर्ध्वगा बलदेवाः स्युर्निर्निदाना
भवान्तरे ’ इत्यादिवचनात् ।।५७।।
अथ निर्मलसम्यक्त्वाभिमुखानां मरणमपि भद्रं, तेन विना पुण्यमपि समीचीन न
भवतीति प्रतिपादयति
१८५) वर णिय-दंसण-अहिमुहउ मरणु वि जीव लहेसि
मा णिय-दंसण-विम्मुहउ पुण्णु वि जीव करेसि ।।५८।।
वरं निजदर्शनाभिमुखः मरणमपि जीव लभस्व
मा निजदर्शनविमुखः पुण्यमपि जीव करिष्यसि ।।५८।।
वर इत्यादि वर णिय-दंसण-अहिमुहउ वरं किंतु निजदर्शनाभिमुखः सन् मरणु वि
ਜਿਨਦੀਕ੍ਸ਼ਾ ਲਈਨੇ ਬਲ਼ਦੇਵਨੀ ਮਾਫਕ ਊਰ੍ਧ੍ਵਗਤਿਗਾਮੀ ਥਾਯ ਛੇ, ਏਵੋ ਭਾਵਾਰ੍ਥ ਛੇ. ਕਹ੍ਯੁਂ ਛੇ ਕੇ
‘‘ऊर्ध्वगा बलदेवाः स्युर्निर्निदाना भवान्तरे’’ (ਅਰ੍ਥ:ਪੂਰ੍ਵਭਵਮਾਂ ਜੇਣੇ ਨਿਦਾਨਬਂਧ ਕਰ੍ਯੋ ਨਥੀ
ਏਵਾ ਬਲ਼ਦੇਵੋ ਊਰ੍ਧ੍ਵਗਾਮੀ ਥਾਯ ਛੇ.) ੫੭.
ਹਵੇ, ਨਿਰ੍ਮਲ਼ ਸਮ੍ਯਕ੍ਤ੍ਵਨੀ ਸਨ੍ਮੁਖ ਥਯੇਲਾ ਜੀਵੋਨੁਂ ਮਰਣ ਪਣ ਭਦ੍ਰ ਛੇ, ਸਮ੍ਯਕ੍ਤ੍ਵ ਵਿਨਾਨੁਂ
ਪੁਣ੍ਯ ਪਣ ਸਮੀਚੀਨ ਨਥੀ, ਏਮ ਕਹੇ ਛੇ :
ਭਾਵਾਰ੍ਥ:ਪੋਤਾਨਾ ਨਿਰ੍ਦੋਸ਼ ਪਰਮਾਤ੍ਮਾਨੀ ਅਨੁਭੂਤਿਨੀ ਰੁਚਿਰੂਪ ਤ੍ਰਣ ਗੁਪ੍ਤਿਥੀ ਗੁਪ੍ਤ
ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੫੮ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੩੧੫
धारणकर या तो केवलज्ञान पाके मोक्षको ही पधारते हैं, या बड़ी ऋद्धिके धारी देव होते हैं,
फि र मनुष्य होकर मोक्षको पाते हैं
।।५७।।
आगे ऐसा कहते हैं, कि निर्मल सम्यक्त्वधारी जीवोंका मरण भी सुखकारी है, उनका
मरना अच्छा है, और सम्यक्त्वके बिना पुण्यका उदय भी अच्छा नहीं है
गाथा५८
अन्वयार्थ :[जीव ] हे जीव, [निजदर्शनाभिमुखः ] जो अपने सम्यग्दर्शनके
सन्मुख होकर [मरणमपि ] मरणको भी [लभस्व वरं ] पावे, तो अच्छा है, परन्तु [जीव ] हे
जीव, [निजदर्शनविमुखः ] अपने सम्यग्दर्शनसे विमुख हुआ [पुण्यमपि ] पुण्य भी
[करिष्यसि ] करे [मा वरं ] तो अच्छा नहीं
भावार्थ :निर्दोष निज परमात्माकी अनुभूतिकी रुचिरूप तीन गुप्तिमयी जो