Parmatma Prakash (Gujarati Hindi) (Punjabi transliteration). Gatha-61 (Adhikar 2).

< Previous Page   Next Page >


Page 320 of 565
PDF/HTML Page 334 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
लेशतोऽपि न गुणास्तेषां तथाप्युद्धताः ।।’’ ।।६०।।
अथ देवशास्त्रगुरुभक्त्या मुख्यवृत्त्या पुण्यं भवति न च मोक्ष इति प्रतिपादयति
१८८) देवहं सत्थहं मुणिवरहँ भत्तिए पुण्णु हवेइ
कम्म-क्खउ पुणु होइ णवि अज्जउ संति भणेइ ।।६१।।
देवानां शास्त्राणां मुनिवराणां भक्त्या पुण्यं भवति
कर्मक्षयः पुनः भवति नैव आर्यः शान्ति भणति ।।६१।।
देवहं इत्यादि देवहं सत्थहं मुणिवरहं भत्तिए पुण्णु हवेइ देवशास्त्रमुनीनां भक्त्या पुण्यं
भवति कम्म-क्खउ पुणु, होइ णवि कर्मक्षयः पुनर्मुख्यवृत्त्या नैव भवति एवं कोऽसौ भणति
੩੨੦ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੬੧
हैं, तो भी उनके उद्धतपना है, यानी गुण तो रंचमात्र भी नहीं, और अभिमानमें बुद्धि रहती
है
।।६०।।
आगे देव-गुरु-शास्त्रकी भक्तिसे मुख्यतासे तो पुण्यबंध होता है, उससे परम्पराय मोक्ष
होता है, साक्षात् मोक्ष नहीं, ऐसा कहते हैं
गाथा६१
अन्वयार्थ :[देवानां शास्त्राणां मुनिवराणां ] श्रीवीतरागदेव, द्वादशांग शास्त्र और
दिगम्बर साधुओंकी [भक्त्या ] भक्ति करनेसे [पुण्यं भवति ] मुख्यतासे पुण्य होता है, [पुनः ]
लेकिन [कर्मक्षयः ] तत्काल कर्मोंका क्षय [नैव भवति ] नहीं होता, ऐसा [आर्यः शांतिः ]
शांति नाम आर्य अथवा कपट रहित संत पुरुष [भणति ] कहते हैं
भावार्थ :सम्यक्त्वपूर्वक जो देव-गुरु-शास्त्रकी भक्ति करता है, उसके मुख्य तो
ਯਾਚਕੋਨੇ ਲਕ੍ਸ਼੍ਮੀਨੁਂ ਪੂਰ੍ਣਦਾਨ ਅਨੇ ਨਿਵ੍ਰੁਤ੍ਤਿਨਾ ਨਿਰ੍ਵਾਣਮਾਰ੍ਗਮਾਂ ਗਮਨ, ਆਵਾ ਗੁਣੋ ਜੇਨਾਮਾਂ ਰਹ੍ਯਾ
ਹਤਾ ਛਤਾਂ ਪਣ ਤੇਓ ਅਭਿਮਾਨਥੀ ਰਹਿਤ ਹਤਾ, ਏਮ ਆਗਮਥੀ ਜਾਣਵਾ ਮਲ਼ੇ ਛੇ ਪਣ
ਆਸ਼੍ਚਰ੍ਯ ਛੇ ਕੇ ਹਾਲਮਾਂ-ਪਂਚਮਕਾਲ਼ਮਾਂ-ਲੇਸ਼ ਪਣ ਗੁਣੋ ਨ ਹੋਯ ਤੋਪਣ ਮਨੁਸ਼੍ਯੋ ਉਦ੍ਧਤ ਛੇ
ਅਭਿਮਾਨੀ ਛੇ.) ੬੦.
ਹਵੇ, ਦੇਵ-ਗੁਰੁ-ਸ਼ਾਸ੍ਤ੍ਰਨੀ ਭਕ੍ਤਿਥੀ ਮੁਖ੍ਯਪਣੇ ਪੁਣ੍ਯ ਥਾਯ ਛੇ ਪਣ ਮੋਕ੍ਸ਼ ਥਤੋ ਨਥੀ, ਏਮ ਕਹੇ
ਛੇ :
ਭਾਵਾਰ੍ਥ:ਸਮ੍ਯਕ੍ਤ੍ਵਪੂਰ੍ਵਕ ਦੇਵਗੁਰੁਸ਼ਾਸ੍ਤ੍ਰਨੀ ਭਕ੍ਤਿਥੀ ਮੁਖ੍ਯਪਣੇ ਪੁਣ੍ਯ ਜ ਥਾਯ ਛੇ
ਪਣ ਮੋਕ੍ਸ਼ ਨਹਿ.