Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
अथ शुद्धात्मप्रतिपक्षभूतकर्मदेहप्रतिबद्धोऽप्यात्मा निश्चयनयेन सकलो न भवतीति
ज्ञापयति —
३६) कम्म-णिबद्धु वि जोइया देहि वसंतु वि जो जि ।
होइ ण सयलु कया वि फु डु मुणि परमप्पउ सो जि ।।३६।।
कर्मनिबद्धोऽपि योगिन् देहे वसन्नपि य एव ।
भवति न सकलः कदापि स्फु टं मन्यस्व परमात्मानं तमेव ।।३६।।
कर्मनिबद्धोऽपि हे योगिन् देहे वसन्नपि य एव न भवति सकलः क्वापि काले स्फु टं
मन्यस्व जानीहि परमात्मानं तमेवेति । अतो विशेषः — परमात्मभावनाविपक्षभूतैः रागद्वेषमोहैः
समुपार्जितैः कर्मभिरशुद्धनयेन बद्धोऽपि तथैव देहस्थितोऽपि निश्चयनयेन सकलः सदेहो न
आगे शुद्धात्मासे जुदे कर्म और शरीर इन दोनोंकर अनादिकर बँधा हुआ यह आत्मा
है, तो भी निश्चयनयकर शरीरस्वरूप नहीं है, यह कहते हैं —
गाथा – ३६
अन्वयार्थ : — [योगिन् ] हे योगी [यः ] जो यह आत्मा [कर्मनिबद्धोऽपि ] यद्यपि
कर्मोंसे बँधा है, [देहे वसन्नपि ] और देहमें रहता भी है, [कदापि ] परंतु कभी [सकलः न
भवति ] देहरूप नहीं होता, [तमेव ] उसीको तू [परमात्मानं ] परमात्मा [स्फु टं ] निश्चयसे
[मन्यस्व ] जान ।
भावार्थ : — परमात्माकी भावनासे विपरीत जो राग, द्वेष, मोह हैं, उनकर यद्यपि
व्यवहारनयसे बँधा है, और देहमें तिष्ठ रहा है, तो भी निश्चयनयसे शरीररूप नहीं है, उससे जुदा
ही है, किसी कालमें भी यह जीव जड़ तो न हुआ, न होगा, उसे हे प्रभाकरभट्ट, परमात्मा
ਹਵੇ ਸ਼ੁਦ੍ਧ ਆਤ੍ਮਾਥੀ ਪ੍ਰਤਿਪਕ੍ਸ਼ਭੂਤ ਕਰ੍ਮ ਅਨੇ ਦੇਹਥੀ ਪ੍ਰਤਿਬਦ੍ਧ ਹੋਵਾ ਛਤਾਂ ਪਣ ਆਤ੍ਮਾ
ਨਿਸ਼੍ਚਯਥੀ ਦੇਹਰੂਪ ਥਤੋ ਨਥੀ ਏਮ ਕਹੇ ਛੇ : —
ਭਾਵਾਰ੍ਥ : — ਅਸ਼ੁਦ੍ਧਨਯਥੀ ਪਰਮਾਤ੍ਮਾਨੀ ਭਾਵਨਾਥੀ ਵਿਪਕ੍ਸ਼ਭੂਤ ਰਾਗਦ੍ਵੇਸ਼ਮੋਹਥੀ ਉਪਾਰ੍ਜਿਤ
ਕਰ੍ਮੋਥੀ ਬਂਧਾਯੇਲੋ ਹੋਵਾ ਛਤਾਂ ਪਣ, ਤੇਮ ਜ ਦੇਹਮਾਂ ਰਹੇਵਾ ਛਤਾਂ ਪਣ, ਨਿਸ਼੍ਚਯਥੀ ਜੇ ਕ੍ਯਾਰੇਯ
ਦੇਹਰੂਪ ਥਤੋ ਨਥੀ, ਤੇ ਪਰਮਾਤ੍ਮਾਨੇ ਜ ਹੇ ਪ੍ਰਭਾਕਰਭਟ੍ਟ! ਤੁਂ ਜਾਣ, ਵੀਤਰਾਗ-ਸ੍ਵਸਂਵੇਦਨਜ੍ਞਾਨਥੀ
ਭਾਵ ਏਵੋ ਅਰ੍ਥ ਛੇ.
ਅਤ੍ਰੇ ਨਿਰ੍ਵਿਕਲ੍ਪ ਸਮਾਧਿਮਾਂ ਜੇਓ ਰਤ ਛੇ ਤੇਮਨੇ ਸਦਾਯ ਤੇ ਪਰਮਾਤ੍ਮਾ ਉਪਾਦੇਯ ਛੇ, ਪਰਂਤੁ
ਅਧਿਕਾਰ-੧ : ਦੋਹਾ-੩੬ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੬੭