Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
कर्मनिबद्धोऽपि भवति नैव यः स्फु टं कर्म कदापि ।
कर्मापि यो न कदापि स्फु टं तं परमात्मानं भावय ।।४९।।
कम्मणिबद्धु वि होइ णवि जो फु डु कम्मु कया वि कर्मनिबद्धोऽपि भवति नैव यः
स्फु टं निश्चितम् । किं न भवति । कर्म कदाचिदपि । तथाहि — यः कर्ता शुद्धात्मोप-
लम्भाभावेनोपार्जितेन ज्ञानावरणादिशुभाशुभकर्मणा व्यवहारेण बद्धोऽपि शुद्धनिश्चयेन कर्मरूपो न
भवति । केवलज्ञानाद्यनन्तगुणस्वरूपं त्यक्त्वा कर्मरूपेण न परिणमतीत्यर्थः । पुनश्च किंविशिष्टः ।
कम्मु वि जो ण कया वि फु डु कर्मापि यो न कदापि स्फु टं निश्चितम् । तद्यथा —
ज्ञानावरणादिद्रव्यभावरूपं कर्मापि कर्तृभूतं यः परमात्मा न भवति स्वकीयकर्मपुद्गलस्वरूपं विहाय
गाथा – ४९
अन्वयार्थ : — [यः ] जो चिदान्द आत्मा [कर्मनिबद्धोऽपि ] ज्ञानावरणादिकर्मोंसे बँधा
हुआ होनेपर भी [कदाचिदपि ] कभी भी [कर्म नैव स्फु टं ] कर्मरूप निश्चयसे नहीं [भवति ]
होता, [कर्म अपि ] और कर्म भी [यः ] जिस परमात्मरूप [कदाचिदपि स्फु टं ] कभी भी
निश्चयकर [न ] नहीं होते, [तं ] उस पूर्वोक्त लक्षणोंवाले [परमात्मानं ] परमात्माको तू
[भावय ] चिंतवन कर ।
भावार्थ : — जो आत्मा अपने शुद्धात्मस्वरूपकी प्राप्तिके अभावसे उत्पन्न किये
ज्ञानावरणादि शुभ-अशुभ कर्मोंसे व्यवहारनयकर बँधा हुआ है, तो भी शुद्धनिश्चयनयसे कर्मरूप
नहीं है, अर्थात् केवलज्ञानादि अनंतगुणरूप अपने स्वरूपको छोड़कर कर्मरूप नहीं परिणमता,
और ये ज्ञानावरणादि द्रव्य - भावरूप कर्म भी आत्मस्वरूप नहीं परिणमते, अर्थात् अपने जड़रूप
पुद्गलपनेको छोड़कर चैतन्यरूप नहीं होते, यह निश्चय है, कि जीव तो अजीव नहीं होता,
और अजीव है, वह जीव नहीं होता । ऐसी अनादिकालकी मर्यादा है । इसलिये कर्मोंसे भिन्न
ਭਾਵਾਰ੍ਥ : — ਜੇ ਕਰ੍ਮਥੀ ਬਂਧਾਯੇਲ ਹੋਵਾ ਛਤਾਂ ਨਿਸ਼੍ਚਯਥੀ ਕਦੀਪਣ ਕਰ੍ਮਰੂਪ ਥਤੋ ਨਥੀ, ਜੇ
ਸ਼ੁਦ੍ਧਾਤ੍ਮਾਨੀ ਪ੍ਰਾਪ੍ਤਿਨਾ ਅਭਾਵਥੀ ਉਪਾਰ੍ਜਿਤ ਜ੍ਞਾਨਾਵਰਣਾਦਿ ਸ਼ੁਭਾਸ਼ੁਭ ਕਰ੍ਮਥੀ ਵ੍ਯਵਹਾਰੇ ਬਂਧਾਯੇਲੋ ਹੋਵਾ
ਛਤਾਂ ਪਣ ਸ਼ੁਦ੍ਧ ਨਿਸ਼੍ਚਯਨਯਥੀ ਕਰ੍ਮਰੂਪ ਥਤੋ ਨਥੀ, ਅਰ੍ਥਾਤ੍ ਕੇਵਲ਼ਜ੍ਞਾਨਾਦਿ ਅਨਂਤ ਗੁਣਸ੍ਵਰੂਪ ਛੋਡੀਨੇ
ਕਰ੍ਮਰੂਪ ਪਰਿਣਮਤੋ ਨਥੀ, ਅਨੇ ਕਰ੍ਮ ਪਣ ਨਿਸ਼੍ਚਯਥੀ ਕਦੀ ਪਣ ਜੇ-ਰੂਪ ਥਤੁਂ ਨਥੀ, ਤੇ ਆ ਪ੍ਰਮਾਣੇ : —
ਜ੍ਞਾਨਾਵਰਣਾਦਿ ਦ੍ਰਵ੍ਯ-ਭਾਵਰੂਪ ਕਰ੍ਮ ਪਣ ਕਰ੍ਤਾ ਥਈਨੇ ਪਰਮਾਤ੍ਮਾਰੂਪ ਥਤੁਂ ਨਥੀ ਅਰ੍ਥਾਤ੍ ਸ੍ਵਕੀਯ
ਕਰ੍ਮਪੁਦ੍ਗਲਸ੍ਵਰੂਪ ਛੋਡੀਨੇ ਪਰਮਾਤ੍ਮਾਰੂਪੇ ਪਰਿਣਮਤੁਂ ਨਥੀ, ਤੇ ਪਰਮਾਤ੍ਮਾਨੇ ਤੁਂ ਭਾਵ.
ਦੇਹ-ਰਾਗਾਦਿ ਪਰਿਣਤਿਰੂਪ ਬਹਿਰਾਤ੍ਮਾਨੇ ਛੋਡੀਨੇ, ਸ਼ੁਦ੍ਧਾਤ੍ਮ ਪਰਿਣਤਿਨੀ ਭਾਵਨਾਰੂਪ
ਅਨ੍ਤਰਾਤ੍ਮਾਮਾਂ ਸ੍ਥਿਤ ਥਈਨੇ, ਸਰ੍ਵਪ੍ਰਕਾਰੇ ਉਪਾਦੇਯਭੂਤ ਵਿਸ਼ੁਦ੍ਧਜ੍ਞਾਨ ਅਨੇ ਵਿਸ਼ੁਦ੍ਧਦਰ੍ਸ਼ਨ ਜੇਨੋ ਸ੍ਵਭਾਵ
ਅਧਿਕਾਰ-੧ : ਦੋਹਾ-੪੯ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੮੫