Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ஶ்ரீ திகஂபர ஜைந ஸ்வாத்யாயமஂதிர ட்ரஸ்ட, ஸோநகட - ௩௬௪௨௫௦
कर्मनिबद्धोऽपि भवति नैव यः स्फु टं कर्म कदापि ।
कर्मापि यो न कदापि स्फु टं तं परमात्मानं भावय ।।४९।।
कम्मणिबद्धु वि होइ णवि जो फु डु कम्मु कया वि कर्मनिबद्धोऽपि भवति नैव यः
स्फु टं निश्चितम् । किं न भवति । कर्म कदाचिदपि । तथाहि — यः कर्ता शुद्धात्मोप-
लम्भाभावेनोपार्जितेन ज्ञानावरणादिशुभाशुभकर्मणा व्यवहारेण बद्धोऽपि शुद्धनिश्चयेन कर्मरूपो न
भवति । केवलज्ञानाद्यनन्तगुणस्वरूपं त्यक्त्वा कर्मरूपेण न परिणमतीत्यर्थः । पुनश्च किंविशिष्टः ।
कम्मु वि जो ण कया वि फु डु कर्मापि यो न कदापि स्फु टं निश्चितम् । तद्यथा —
ज्ञानावरणादिद्रव्यभावरूपं कर्मापि कर्तृभूतं यः परमात्मा न भवति स्वकीयकर्मपुद्गलस्वरूपं विहाय
गाथा – ४९
अन्वयार्थ : — [यः ] जो चिदान्द आत्मा [कर्मनिबद्धोऽपि ] ज्ञानावरणादिकर्मोंसे बँधा
हुआ होनेपर भी [कदाचिदपि ] कभी भी [कर्म नैव स्फु टं ] कर्मरूप निश्चयसे नहीं [भवति ]
होता, [कर्म अपि ] और कर्म भी [यः ] जिस परमात्मरूप [कदाचिदपि स्फु टं ] कभी भी
निश्चयकर [न ] नहीं होते, [तं ] उस पूर्वोक्त लक्षणोंवाले [परमात्मानं ] परमात्माको तू
[भावय ] चिंतवन कर ।
भावार्थ : — जो आत्मा अपने शुद्धात्मस्वरूपकी प्राप्तिके अभावसे उत्पन्न किये
ज्ञानावरणादि शुभ-अशुभ कर्मोंसे व्यवहारनयकर बँधा हुआ है, तो भी शुद्धनिश्चयनयसे कर्मरूप
नहीं है, अर्थात् केवलज्ञानादि अनंतगुणरूप अपने स्वरूपको छोड़कर कर्मरूप नहीं परिणमता,
और ये ज्ञानावरणादि द्रव्य - भावरूप कर्म भी आत्मस्वरूप नहीं परिणमते, अर्थात् अपने जड़रूप
पुद्गलपनेको छोड़कर चैतन्यरूप नहीं होते, यह निश्चय है, कि जीव तो अजीव नहीं होता,
और अजीव है, वह जीव नहीं होता । ऐसी अनादिकालकी मर्यादा है । इसलिये कर्मोंसे भिन्न
பாவார்த : — ஜே கர்மதீ பஂதாயேல ஹோவா சதாஂ நிஶ்சயதீ கதீபண கர்மரூப ததோ நதீ, ஜே
ஶுத்தாத்மாநீ ப்ராப்திநா அபாவதீ உபார்ஜித ஜ்ஞாநாவரணாதி ஶுபாஶுப கர்மதீ வ்யவஹாரே பஂதாயேலோ ஹோவா
சதாஂ பண ஶுத்த நிஶ்சயநயதீ கர்மரூப ததோ நதீ, அர்தாத் கேவளஜ்ஞாநாதி அநஂத குணஸ்வரூப சோடீநே
கர்மரூப பரிணமதோ நதீ, அநே கர்ம பண நிஶ்சயதீ கதீ பண ஜே-ரூப ததுஂ நதீ, தே ஆ ப்ரமாணே : —
ஜ்ஞாநாவரணாதி த்ரவ்ய-பாவரூப கர்ம பண கர்தா தஈநே பரமாத்மாரூப ததுஂ நதீ அர்தாத் ஸ்வகீய
கர்மபுத்கலஸ்வரூப சோடீநே பரமாத்மாரூபே பரிணமதுஂ நதீ, தே பரமாத்மாநே துஂ பாவ.
தேஹ-ராகாதி பரிணதிரூப பஹிராத்மாநே சோடீநே, ஶுத்தாத்ம பரிணதிநீ பாவநாரூப
அந்தராத்மாமாஂ ஸ்தித தஈநே, ஸர்வப்ரகாரே உபாதேயபூத விஶுத்தஜ்ஞாந அநே விஶுத்ததர்ஶந ஜேநோ ஸ்வபாவ
அதிகார-௧ : தோஹா-௪௯ ]பரமாத்மப்ரகாஶ: [ ௮௫