Parmatma Prakash (Gujarati Hindi) (Telugu transliteration). Gatha-55 (Adhikar 1).

< Previous Page   Next Page >


Page 94 of 565
PDF/HTML Page 108 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
శ్రీ దిగంబర జైన స్వాధ్యాయమందిర ట్రస్ట, సోనగఢ - ౩౬౪౨౫౦
अथाष्टकर्माष्टादशदोषरहितत्वापेक्षया शून्यो भवतीति न च केवलज्ञानादिगुणापेक्षया
चेति दर्शयति
५५) अट्ठ वि कम्मइँ बहुविहइँ णवणव दोस वि जेण
सुद्धहँ एक्कु वि अत्थि णवि सुण्णु वि वुच्चइ तेण ।।५५।।
अष्टावपि कर्माणि बहुविधानि नवनव दोषा अपि येन
शुद्धानां एकोऽपि अस्ति नैव शून्योऽपि उच्यते तेन ।।५५।।
अष्टावपि कर्माणि बहुविधानि नवनव दोषा अपि येन कारणेन शुद्धात्मनां तन्मध्ये
चैकोऽप्यस्ति नैव शून्योऽपि भण्यते तेन कारणेनैवेति तद्यथा शुद्धनिश्चयनयेन
హవే ఆత్మా ఆఠ కర్మ అనే అఢార దోషథీ రహిత హోవానీ అపేక్షాఏ ‘శూన్య’ ఛే, పణ
కేవళజ్ఞానాది గుణోనీ అపేక్షాఏ శూన్య నథీ ఏమ దర్శావే ఛే :
భావార్థ :శుద్ధనిశ్చయనయథీ క్షుధాది దోషోనాం కారణభూత జ్ఞానావరణాది ఆఠ
ద్రవ్యకర్మో, కార్యభూత క్షుధాతృషాది అఢార దోషో నథీ, ‘అపి’ శబ్దథీ సత్తా, చైతన్య, బోధ ఆది
శుద్ధప్రాణరూపథీ శుద్ధ జీవత్వ హోవా ఛతాం పణ దశ ప్రాణరూప అశుద్ధ జీవత్వ నథీ, తే కారణే
సంసారీ జీవో నిశ్చయనయథీ శక్తిరూపే రాగాది విభావథీ శూన్య పణ ఛే అనే ముక్త ఆత్మాఓ
నే తో రాగాది విభావథీ ప్రగటపణే శూన్యపణుం ఛే, పణ బౌద్ధాదినీ మాన్యతానీ జేమ ఆత్మానే
आगे आठ कर्म और अठारह दोषोंसे रहित हुआ विभाव-भावोंकर रहित होनेसे शून्य
कहा जाता है, लेकिन केवलज्ञानादि गुणकी अपेक्षा शून्य नहीं है, सदा पूर्ण ही है, ऐसा
दिखलाते हैं
गाथा५५
अन्वयार्थ :[येन ] जिस कारण [अष्टौ अपि ] आठों ही [बहुविधानि कर्माणि ]
अनेक भेदोंवाले कर्म [नवनव दोषा अपि ] अठारह ही दोष इनमेंसे [एकः अपि ] एक भी
[शुद्धानां ] शुद्धात्माओंके [नैव अस्ति ] नहीं है, [तेन ] इसलिये [शून्योऽपि ] शून्य भी
[भण्यते ] कहा जाता है
भावार्थ :इस आत्माके शुद्धनिश्चयनयकर ज्ञानावरणादि आठ द्रव्यकर्म नहीं है,
क्षुधादि दोषोंके कारणभूत कर्मोंके नाश हो जानेसे क्षुधा-तृषादि अठारह दोष कार्यरूप नहीं
हैं, और अपि शब्दसे सत्ता चैतन्य ज्ञान आनंदादि शुद्ध प्राण होनेपर भी इन्द्रियादि दश
౯౪ ]యోగీన్దుదేవవిరచిత: [ అధికార-౧ : దోహా-౫౫