Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
శ్రీ దిగంబర జైన స్వాధ్యాయమందిర ట్రస్ట, సోనగఢ - ౩౬౪౨౫౦
बाह्यवीर्याचार इति । अयं तु व्यवहारपञ्चाचारः पारंपर्येण साधक इति । विशुद्धज्ञानदर्शनस्वभाव-
शुद्धात्मतत्त्वसम्यक्श्रद्धानज्ञानानुष्ठानबहिर्द्रव्येच्छानिवृत्तिरूपं तपश्चरणं स्वशक्त्यनवगूहन-
वीर्यरूपाभेदपञ्चाचाररूपात्मकं शुद्धोपयोगभावनान्तर्भूतं वीतरागनिर्विकल्पसमाधिं
स्वयमाचरन्त्यन्यानाचारयन्तीति भवन्त्याचार्यास्तानहं वन्दे । पञ्चास्तिकायषड्द्रव्यसप्ततत्त्व-
नवपदार्थेषु मध्ये शुद्धजीवास्तिकायशुद्धजीवद्रव्यशुद्धजीवतत्त्वशुद्धजीवपदार्थसंज्ञं स्वशुद्धात्म-
भावमुपादेयं तस्माच्चान्यद्धेयं कथयन्ति, शुद्धात्मस्वभावसम्यक्श्रद्धानज्ञानानुचरणरूपाभेद-
रत्नत्रयात्मकं निश्चयमोक्षमार्गं च ये कथयन्ति ते भवन्त्युपाध्यायास्तानहं वन्दे । शुद्धबुद्धैक-
स्वभावशुद्धात्मतत्त्वसम्यक्श्रद्धानज्ञानानुचरणतपश्चरणरूपाभेदचतुर्विधनिश्चयाराधनात्मकवीतराग-
ఇచ్ఛానీ నివృత్తిరూప తపశ్చరణ, స్వశక్తినే న గోపవవారూప వీర్య — ఏ రూప అభేద పంచాచారాత్మక
శుద్ధోపయోగభావనామాం అన్తర్భూత ఏవీ వీతరాగనిర్వికల్పసమాధినే జేఓ స్వయం ఆచరే ఛే, అనే
అన్యోనే అచరావే ఛే తేఓ ఆచార్యో ఛే, తేమనే హుం నమస్కార కరుం ఛుం.
పంచాస్తికాయ, ఛ ద్రవ్య, సాతతత్త్వ, నవ పదార్థో ఛే, తేమాం శుద్ధ జీవాస్తికాయ, శుద్ధ జీవద్రవ్య,
శుద్ధ జీవతత్త్వ, శుద్ధ జీవపదార్థ ఏవా సంజ్ఞాధారక స్వశుద్ధాత్మభావ (స్వశుద్ధాత్మపదార్థ) ఉపాదేయ ఛే,
తేనాథీ జే అన్య ఛే తే హేయ ఛే, ఏవో ఉపదేశ జేఓ కరే ఛే అనే శుద్ధ ఆత్మస్వభావనాం సమ్యక్-
శ్రద్ధాన, సమ్యగ్జ్ఞాన అనే సమ్యక్ఆచరణరూప అభేద రత్నత్రయాత్మక నిశ్చయ మోక్షమార్గనే జేఓ కహే
ఛే తేఓ ఉపాధ్యాయో ఛే, తేమనే హుం వందన కరుం ఛుం.
శుద్ధ, బుద్ధ జేనో ఏక స్వభావ ఛే ఏవా శుద్ధ ఆత్మతత్త్వనాం సమ్యక్శ్రద్ధాన, సమ్యగ్జ్ఞాన,
అనే సమ్యక్ఆచరణ, తపశ్చరణరూప అభేద చతుర్విధ నిశ్చయ-ఆరాధనాత్మక వీతరాగ-
అధికార-౧ : దోహా-౭ ]పరమాత్మప్రకాశ: [ ౨౫
पंचाचार साक्षात् मुक्तिका कारण है । ऐसे निश्चय व्यवहाररूप पंचाचारोंको आप आचरें और
दूसरोंको आचरवावें ऐसे आचार्योंको मैं वंदता हूँ । पंचास्तिकाय, षट् द्रव्य, सप्त तत्त्व, नवपदार्थ
हैं, उनमें निज शुद्ध जीवास्तिकाय, निजशुद्ध जीवद्रव्य, निजशुद्ध जीवतत्त्व, निज शुद्ध
जीवपदार्थ, जो आप शुद्धात्मा है, वही उपादेय (ग्रहण करने योग्य) है, अन्य सब त्यागने योग्य
हैं, ऐसा उपदेश करते हैं, तथा शुद्धात्मस्वभावका सम्यक्श्रद्धान-ज्ञान-आचरणरूप अभेद
रत्नत्रय है, वही निश्चयमोक्षमार्ग है, ऐसा उपदेश शिष्योंको देते हैं, ऐसे उपाध्यायोंको मैं नमस्कार
करता हूँ, और शुद्धज्ञान स्वभाव शुद्धात्मतत्त्वकी आराधनारूप वीतराग१ निर्विकल्प समाधिको
जो साधते हैं, उन साधुओंको मैं वंदता हूँ । वीतराग१ निर्विकल्प समाधिको जो आचरते हैं, कहते
१. वे पाँचों परमेष्ठी भी जिस वीतरागनिर्विकल्पसमाधिको आचरते हैं, कहते हैं और साधते हैं; तथा जो
उपादेयरूप निजशुद्धात्मतत्त्वकी साधनेवाली है, ऐसी निर्विकल्प समाधिको ही उपादेय जानो । (यह
अर्थ संस्कृतके अनुसार किया गया है ।)