Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
శ్రీ దిగంబర జైన స్వాధ్యాయమందిర ట్రస్ట, సోనగఢ - ౩౬౪౨౫౦
प्रतिपादकप्रथममहाधिकारमध्ये प्रभाकरभट्ट विज्ञप्तिकथनमुख्यत्वेन दोहकसूत्रत्रयं गतम् ।
अथ प्रभाकरभट्टविज्ञापनानन्तरं श्रीयोगीन्द्रदेवास्त्रिविधात्मानं कथयन्ति —
११) पुणु पुणु पणविवि पंच-गुरु भावेँ चित्ति धरेवि ।
भट्टपहायर णिसुणि तुहुँ अप्पा तिविहु कहेवि (विँ?) ।।११।।
पुनः पुनः प्रणम्य पञ्चगुरून् भावेन चित्ते धृत्वा ।
भट्टप्रभाकर निश्रृणु त्वम् आत्मानं त्रिविधं कथयामि ।।११।।
पुणु पुणु पणविवि पंचगुरु भावें चित्ति धरेवि पुनः पुनः प्रणम्य पञ्चगुरूनहम् । किं
कृत्वा । भावेन भक्ति परिणामेन मनसि धृत्वा पश्चात् भट्टपहायर णिसुणि तुहुं अप्पा तिविहु
कहेवि हे प्रभाकरभट्ट ! निश्चयेन श्रृणु त्वं त्रिविधमात्मानं कथयाम्यहमिति । बहिरात्मान्तरात्म-
परमात्मभेदेन त्रिविधात्मा भवति । अयं त्रिविधात्मा यथा त्वया पृष्टो हे प्रभाकरभट्ट तथा
౩౨ ]యోగీన్దుదేవవిరచిత: [ అధికార-౧ : దోహా-౧౧
इस कथनकी मुख्यतासे तीन दोहे हुए । आगे प्रभाकरभट्टकी विनती सुनकर
श्रीयोगीन्द्रदेव तीन प्रकारकी आत्माका स्वरूप कहते हैं —
गाथा – ११
अन्वयार्थ : — [पुन: पुन: ] बारम्बार [पञ्चगुरुन् ] पंचपरमेष्ठियोंको [प्रणम्य ]
नमस्कारकर और [भावेन ] निर्मल भावोंकर [चित्ते ] मनमें [धृत्वा ] धारण करके [‘अहं’ ]
मैं [त्रिविधं ] तीन प्रकारके [आत्मानं ] आत्माको [कथयामि ] कहता हूँ, सो [हे प्रभाकर
भट्ट ] हे प्रभाकरभट्ट, [त्वं ] तू [निशृणु ] निश्चयसे सुन ।
भावार्थ : — बहिरात्मा, अंतरात्मा, परमात्माके भेदकर आत्मा तीन तरहका है, सो हे
प्रभाकरभट्ट’ जैसे तूने मुझसे पूछा है, उसी तरहसे भव्योंमें महाश्रेष्ठ भरतचक्रवर्ती, सगरचक्रवर्ती,
ఏ ప్రమాణే త్రణ ప్రకారనా ఆత్మానా ప్రతిపాదక ప్రథమ మహాధికారమాం శ్రీ ప్రభాకరభట్టనీ
వినంతీనా కథననీ ముఖ్యతాథీ త్రణ దోహక సూత్రో సమాప్త థయాం.
హవే శ్రీ ప్రభాకరభట్టనీ వినంతీ సాంభళీనే శ్రీ యోగీన్ద్రదేవ త్రణ ప్రకారనా ఆత్మానుం స్వరూప
కహే ఛే : —
భావార్థ : — బహిరాత్మా, అన్తరాత్మా, అనే పరమాత్మానా భేదథీ త్రణ ప్రకారనా ఆత్మా
ఛే. తో హే ప్రభాకర భట్ట! తే జేవీ రీతే ఆ త్రణ ప్రకారనో ఆత్మా మనే పుఛ్యో తేవీ రీతే
భేదాభేదరత్నత్రయనీ భావనా జేమనే ప్రియ ఛే ఏవా, పరమాత్మానీ భావనాథీ ఉత్పన్న వీతరాగ