Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
శ్రీ దిగంబర జైన స్వాధ్యాయమందిర ట్రస్ట, సోనగఢ - ౩౬౪౨౫౦
ఘాతక మననా సంకల్పవికల్పనీ జాళనే జీతీనే హే ప్రభాకరభట్ట! తుం శుద్ధ ఆత్మానో అనుభవ కర
ఏవో భావార్థ ఛే. కహ్యుం పణ ఛే కే : —
౧
अक खाण रसणी कम्माण मोहणी तह वयाण बंभं च । गुत्तीसु य मणगुत्ती चउरो दुक्खेहिं
सिज्झंति ।।
అర్థ : — ఇన్ద్రియోమాం జీభ ప్రబళ ఛే, జ్ఞానావరణాది ఆఠ కర్మోమాం మోహనీయ బళవాన ఛే,
తథా పాంచమహావ్రతోమాం బ్రహ్మచర్యవ్రత ప్రబళ ఛే అనే త్రణ గుప్తిఓమాం మనోగుప్తి పాళవీ కఠణ ఛే;
ఏ చారే భావో ముశ్కేలీథీ సిద్ధ థాయ ఛే. ౨౨.
హవే వేద, శాస్త్ర ఇన్ద్రియాది పరద్రవ్యనా అవలంబననే అగోచర అనే వీతరాగ నిర్వికల్ప
సమాధినే గోచర పరమాత్మానుం స్వరూప కహే ఛే : —
ज्ञानादिगुणस्वभावं च मन्यस्व जानीहि । अतीन्द्रियसुखास्वादविपरीतस्य जिह्वेन्द्रियविषयस्य
निर्मोहशुद्धात्मस्वभावप्रतिकूलस्य मोहस्य वीतरागसहजानन्दपरमसमरसीभावसुखरसानुभवप्रतिपक्षस्य
नवप्रकाराब्रह्मव्रतस्य वीतरागनिर्विकल्पसमाधिघातकस्य मनोगतसंकल्पविकल्पजालस्य च विजयं
कृत्वा हे प्रभाकरभट्ट शुद्धात्मानमनुभवेत्यर्थः । तथा चोक्त म् — ‘‘अक्खाण रसणी कम्माण मोहणी
तह वयाण बंभं च । गुत्तिसु य मणगुत्ती चउरो दुक्खेहिं सिज्झंति ।।’’ ।।२२।।
अथ वेदशास्त्रेन्द्रियादिपरद्रव्यालम्बनाविषयं च वीतरागनिर्विकल्पसमाधिविषयं च
परमात्मानं प्रतिपादयन्ति —
२३) वेयहिँ सत्थहिँ इंदियहिँ जो जिय मुणहु ण जाइ ।
णिम्मल – झाणहँ जो विसउ सो परमप्पु अणाइ ।।२३।।
౪౮ ]యోగీన్దుదేవవిరచిత: [ అధికార-౧ : దోహా-౨౨
౧. అనగార ధర్మామృత పృ. ౨౬౨, హిన్దీ పృ. ౪౦౩
तथा निर्विकल्पसमाधिके घातक मनके संकल्प विकल्पोंको त्यागकर हे प्रभाकर भट्ट, तू
शुद्धात्माका अनुभव कर । ऐसा ही दूसरी जगह भी कहा है — ‘‘अक्खाणेति’’ इसका आशय
इस तरह है, कि इन्द्रियोंमें जीभ प्रबल होती है, ज्ञानावरणादि आठ कर्मोंमें मोह कर्म बलवान
होता है, पाँच महाव्रतोंमें ब्रह्मचर्य व्रत प्रबल है, और तीन गुप्तियोंमेंसे मनोगुप्ति पालना कठिन
है । ये चार बातें मुश्किलसे सिद्ध होती हैं ।।२२।।
आगे वेद, शास्त्र, इन्द्रियादि परद्रव्योंके अगोचर और वीतराग निर्विकल्प समाधिके
गोचर (प्रत्यक्ष) ऐसे परमात्माका स्वरूप कहते हैं —