Parmatma Prakash (Gujarati Hindi) (Telugu transliteration). Gatha-36 (Adhikar 1).

< Previous Page   Next Page >


Page 67 of 565
PDF/HTML Page 81 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
శ్రీ దిగంబర జైన స్వాధ్యాయమందిర ట్రస్ట, సోనగఢ - ౩౬౪౨౫౦
अथ शुद्धात्मप्रतिपक्षभूतकर्मदेहप्रतिबद्धोऽप्यात्मा निश्चयनयेन सकलो न भवतीति
ज्ञापयति
३६) कम्म-णिबद्धु वि जोइया देहि वसंतु वि जो जि
होइ ण सयलु कया वि फु डु मुणि परमप्पउ सो जि ।।३६।।
कर्मनिबद्धोऽपि योगिन् देहे वसन्नपि य एव
भवति न सकलः कदापि स्फु टं मन्यस्व परमात्मानं तमेव ।।३६।।
कर्मनिबद्धोऽपि हे योगिन् देहे वसन्नपि य एव न भवति सकलः क्वापि काले स्फु टं
मन्यस्व जानीहि परमात्मानं तमेवेति अतो विशेषःपरमात्मभावनाविपक्षभूतैः रागद्वेषमोहैः
समुपार्जितैः कर्मभिरशुद्धनयेन बद्धोऽपि तथैव देहस्थितोऽपि निश्चयनयेन सकलः सदेहो न
आगे शुद्धात्मासे जुदे कर्म और शरीर इन दोनोंकर अनादिकर बँधा हुआ यह आत्मा
है, तो भी निश्चयनयकर शरीरस्वरूप नहीं है, यह कहते हैं
गाथा३६
अन्वयार्थ :[योगिन् ] हे योगी [यः ] जो यह आत्मा [कर्मनिबद्धोऽपि ] यद्यपि
कर्मोंसे बँधा है, [देहे वसन्नपि ] और देहमें रहता भी है, [कदापि ] परंतु कभी [सकलः न
भवति ] देहरूप नहीं होता, [तमेव ] उसीको तू [परमात्मानं ] परमात्मा [स्फु टं ] निश्चयसे
[मन्यस्व ] जान
भावार्थ :परमात्माकी भावनासे विपरीत जो राग, द्वेष, मोह हैं, उनकर यद्यपि
व्यवहारनयसे बँधा है, और देहमें तिष्ठ रहा है, तो भी निश्चयनयसे शरीररूप नहीं है, उससे जुदा
ही है, किसी कालमें भी यह जीव जड़ तो न हुआ, न होगा, उसे हे प्रभाकरभट्ट, परमात्मा
హవే శుద్ధ ఆత్మాథీ ప్రతిపక్షభూత కర్మ అనే దేహథీ ప్రతిబద్ధ హోవా ఛతాం పణ ఆత్మా
నిశ్చయథీ దేహరూప థతో నథీ ఏమ కహే ఛే :
భావార్థ :అశుద్ధనయథీ పరమాత్మానీ భావనాథీ విపక్షభూత రాగద్వేషమోహథీ ఉపార్జిత
కర్మోథీ బంధాయేలో హోవా ఛతాం పణ, తేమ జ దేహమాం రహేవా ఛతాం పణ, నిశ్చయథీ జే క్యారేయ
దేహరూప థతో నథీ, తే పరమాత్మానే జ హే ప్రభాకరభట్ట! తుం జాణ, వీతరాగ-స్వసంవేదనజ్ఞానథీ
భావ ఏవో అర్థ ఛే.
అత్రే నిర్వికల్ప సమాధిమాం జేఓ రత ఛే తేమనే సదాయ తే పరమాత్మా ఉపాదేయ ఛే, పరంతు
అధికార-౧ : దోహా-౩౬ ]పరమాత్మప్రకాశ: [ ౬౭