संखस्स सेदभावो ण वि सक्कदि किण्हगो कादुं।। २२०।।
तह णाणिस्स वि विविहे सच्चित्ताचित्तमिस्सिए दव्वे।
भुंजंतस्स वि णाणं ण सक्कमण्णाणदं णेदुं।। २२१।।
जइया स एव संखो सेदसहावं तयं पजहिदृण।
गच्छेज्ज किण्हभावं तइया सुक्कत्तणं पजहे।। २२२।।
तह णाणी वि हु जइया णाणसहावं तयं पजहिदूण।
अण्णाणेण परिणदो तइया अण्णाणदं गच्छे।। २२३।।
शंखस्य श्वेतभावो नापि शक्यते कृष्णकः कर्तुम्।। २२०।।
तथा ज्ञानिनोऽपि विविधानि सचित्ताचित्तमिश्रितानि द्रव्याणि।
मुञ्जानस्यापि ज्ञानं न शक्यमज्ञानतां
गच्छेत्
paṇ shaṅkhanā shuklatvane nahi kr̥iṣhṇa koī karī shake; 220.
tyam gnānī vividh sachitta, mishra, achitta dravyo bhogave,
paṇ gnān gnānī taṇun nahīn agnān koī karī shake. 221.
jyāre svayam te shaṅkh shvetasvabhāv nijano chhoḍīne,
pāme svayam kr̥iṣhṇatva, tyāre chhoḍato shuklatvane; 222.
tyam gnānī paṇ jyāre svayam nij chhoḍī gnānasvabhāvane,
agnānabhāve pariṇame, agnānatā tyāre lahe. 223.