❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈
ॐ
भगवान श्री कुंदकुंदाचार्यदेव
विषे
उल्लेखो
✽
वन्द्यो विभुर्भ्भुवि न कै रिह कौण्डकुन्दः
कुन्द -प्रभा -प्रणयि -कीर्ति -विभूषिताशः ।
कुन्द -प्रभा -प्रणयि -कीर्ति -विभूषिताशः ।
यश्चारु -चारण -कराम्बुजचञ्चरीक -
श्चक्रे श्रुतस्य भरते प्रयतः प्रतिष्ठाम् ।।
श्चक्रे श्रुतस्य भरते प्रयतः प्रतिष्ठाम् ।।
[ चंद्रगिरि पर्वत परनो शिलालेख ]
अर्थः — कुन्दपुष्पनी प्रभा धरनारी जेमनी कीर्ति वडे दिशाओ विभूषित
थई छे, जेओ चारणोनां — चारणॠद्धिधारी महामुनिओनां — सुंदर हस्तकमळोना
भ्रमर हता अने जे पवित्रात्माए भरतक्षेत्रमां श्रुतनी प्रतिष्ठा करी छे, ते विभु
कुंदकुंद आ पृथ्वी पर कोनाथी वंद्य नथी?
कुंदकुंद आ पृथ्वी पर कोनाथी वंद्य नथी?
✽
................कोण्डकु न्दो यतीन्द्रः ।।
रजोभिरस्पृष्टतमत्वमन्त-
र्बाह्येपि संव्यञ्जयितुं यतीशः ।
र्बाह्येपि संव्यञ्जयितुं यतीशः ।
रजःपदं भूमितलं विहाय
चचार मन्ये चतुरङ्गुलं सः ।।
चचार मन्ये चतुरङ्गुलं सः ।।
[ विंध्यगिरि – शिलालेख ]
❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈