Pravachansar-Gujarati (Devanagari transliteration). Gatha: 9.

< Previous Page   Next Page >


Page 13 of 513
PDF/HTML Page 44 of 544

 

कहानजैनशास्त्रमाळा ]
ज्ञानतत्त्व-प्रज्ञापन
१३

यत्खलु द्रव्यं यस्मिन्काले येन भावेन परिणमति तत् तस्मिन् काले किलौष्ण्य- परिणतायःपिण्डवत्तन्मयं भवति ततोऽयमात्मा धर्मेण परिणतो धर्म एव भवतीति सिद्धमात्मनश्चारित्रत्वम् ।।८।। अथ जीवस्य शुभाशुभशुद्धत्वं निश्चिनोति जीवो परिणमदि जदा सुहेण असुहेण वा सुहो असुहो

सुद्धेण तदा सुद्धो हवदि हि परिणामसब्भावो ।।९।।
जीवः परिणमति यदा शुभेनाशुभेन वा शुभोऽशुभः
शुद्धेन तदा शुद्धो भवति हि परिणामस्वभावः ।।९।।

संक्षेपसूचनरूपेण द्वितीयस्थले गाथात्रयं गतम् ।।८।। अथ शुभाशुभशुद्धोपयोगत्रयेण परिणतो जीवः शुभाशुभशुद्धोपयोगस्वरूपो भवतीत्युपदिशति ---जीवो परिणमदि जदा सुहेण असुहेण वा जीवः कर्ता यदा परिणमति शुभेनाशुभेन वा परिणामेन सुहो असुहो हवदि तदा शुभेन शुभो भवति, अशुभेन वाऽशुभो भवति सुद्धेण तदा सुद्धो हि शुद्धेन यदा परिणमति तदा शुद्धो भवति, हि स्फु टम् कथंभूतः सन्

टीकाःखरेखर जे द्रव्य जे काळे जे भावरूपे परिणमे छे ते द्रव्य ते काळे, उष्णतारूपे परिणमेला लोखंडना गोळानी जेम, ते -मय छे; तेथी आ आत्मा धर्मे परिणम्यो थको धर्म ज छे. आ रीते आत्मानुं चारित्रपणुं सिद्ध थयुं.

भावार्थःचारित्र आत्मानो ज भाव छे एम ७मी गाथामां कह्युं हतुं. आ गाथामां अभेदनये एम कह्युं के जेम उष्णताभावे परिणमेलो लोखंडनो गोळो ते पोते ज उष्णता छेलोखंडनो गोळो ने उष्णता जुदां नथी, तेम चारित्रभावे परिणमेलो आत्मा पोते ज चारित्र छे. ८.

हवे जीवनुं शुभपणुं, अशुभपणुं अने शुद्धपणुं (अर्थात् जीव ज शुभ, अशुभ अने शुद्ध छे एम) नक्की करे छेः

शुभ के अशुभमां प्रणमतां शुभ के अशुभ आत्मा बने,
शुद्धे प्रणमतां शुद्ध, परिणामस्वभावी होईने. ९.

अन्वयार्थः[जीवः] जीव, [परिणामस्वभावः] परिणामस्वभावी होवाथी, [यदा] ज्यारे [शुभेन वा अशुभेन] शुभ के अशुभ भावे [परिणमति] परिणमे छे [शुभः अशुभः] त्यारे शुभ के अशुभ (पोते ज) थाय छे [शुद्धेन] अने ज्यारे शुद्ध भावे परिणमे छे [तदा शुद्धः हि भवति] त्यारे शुद्ध थाय छे.